________________
२२१
६३
[Type text] आगम-सागर-कोषः (भागः-१)
[Type text] स्था०४९
अन्नकाले- अन्नकालः, सूत्रार्थपौरुष्युत्तरकालं अनुयोगद्वाराणि- व्याख्याङ्गानि। आचा० ३।
भिक्षाकालः। सूत्र० ३०१। अनुलिखन्-अभिलङ्घयन्। जीवा० १७५
अन्नकिच्चकरो- अन्यतृप्तिकरः। आव० ७२० अनुलेपनेन- सकृल्लित्पस्य पुनः पुनरुपलेपनेन। सम० अन्नगिलाय- पर्युषितम्। आचा० ३१३। १३६
अन्नत्थ- अन्यत्र, परिवर्जनार्थे। प्रज्ञा. २५३। व्यव. १६४ अनुलोम-उत्सर्गः। ओघ०६५।
आ। अनुलोमवचनसहितत्वं-प्रतिरूपविनयविशेषः। व्यव० अन्नधम्मिय-अन्यधार्मिकः, मिथ्यादृष्टिः। ओघ २४
अन्नपर-अन्यपरं-अन्यरुपतया परमन्यत्। आचा० अनुल्बण-अनुटः। जीवा० २७५१
४१५ अनुपातनम्- उच्चारणम्। आव० ८३५)
अन्नपाणं-अन्नपानम्, ओदनकाम्जिकादि। उत्त. ३६३। अनृतम्-असत्यम्। स्था० ५००।
अन्नभयं- परचक्कभयं। निशी० २१ । अनेकजातिसंश्रयादविचित्रम्- वाण्यतिशयविशेषः। सम० | अन्नभावेणं- अन्यभावः-योऽसौ गन्ता सोऽन्यभावः,
उन्निष्क्र-मितुकामः। ओघ० २२॥ अनैकान्तिकः- हेतुदोषविशेषः। स्था० ४९३।
अन्नमन्नं-अन्योऽन्यं-परस्परं। स्था० १६२ अनुशयः- क्रोघः। उत्त० ३७७
अन्नमन्नओगाढाइं- एकक्षेत्राश्रितानि। भग० ७५८४ अनुश्रेणि- ऋजुश्रेणिः। उत्त० ५९७)
अन्नमन्नगढिया- अन्योऽन्यग्रथिता, परस्परगुम्फिता। अणुट्ठाणं- अनुष्ठानं-विहितम्। आव० ६१९।
भग. २१५१ अनुसारगतिः- अनुपातगतिः। सूर्य. १६।
अन्नमन्नगुरुयत्ता- अन्योऽन्यगुरुकता, अन्योऽन्येन अन्नं-अन्यत्। उत्त० १३७
ग्रन्थनाद्गुरुकता-विस्तीर्णता। भग० २१५) मण्डकखण्डखाद्यादिसमस्तमपि भोजनम्। उत्त. अन्नमन्नगुरुयसंभारियत्ता३६९।
अन्योऽन्यगुरुकसम्भारिकता, अन्योऽन्येन गुरुकं अन्नंति-अनयन्ति, आगच्छन्ति। ओघ. १२६)
यत्सम्भारिकं तद्भावस्तत्ता। भग० २१५ अन्नंदाई-असूया, अन्यामिदानी वा। आव० ५०९। अन्नमन्नघडत्ताए- परस्परसमुदायता। भग०७५८। अन्न-अन्यः। भग० ३१७। अन्न-भतः। दशवै० २१६। अन्नमन्नपुट्ठाई-आगाढश्लेषतः। भग०७५८। अन्नइलाय-अन्नतिलाए, दोषान्नभोजी। प्रश्न. १०६। अन्नमन्नबद्धाइं- गाढाश्लेषतः। भग० ७५८१ अन्नइलायए- अन्नं विना ग्लानो भवति। भग० ७०५। अन्नमन्नभारित्ता- अन्योऽन्यभारिकता, अन्योऽन्यस्य अन्नइलायचरए-अन्नग्लानको दोषान्नभूगिति, अथवा यो भारः स विद्यते यत्र तदन्योऽन्भारिकं अन्नं विना ग्लायकः-समुत्पन्नवेदनादिकारण एव, तद्भावस्तत्ता। भग० २१५ अन्यस्मै वा ग्लायकाय भोजनार्थं चरतीति
अन्नयरंसत्थं- अन्यतरत् शस्त्रम्। सर्वशस्त्रम्, अन्नग्लानकचरकोऽन्नग्लाय
एकधारादिश-स्त्रव्यवच्छेदेन सर्वतोधारशस्त्रकल्पम्। कचरकोऽन्यग्लायकचरको वा। स्था० २९८।
दशवै. २०११ अन्नउत्थिए-अन्यतीर्थिकः, चरकपरिव्राजकभिक्षुभौता- | अन्नयर-अन्यतरम्, स्तोकम् दशवै. १९८१ प्रतिकूलम्। दिकः। आव०८११।
आचा० ३४२॥ अन्नउत्थिता-अन्ययूथिकाः-अन्यतीर्थिकाः। स्था० अन्नयरायम्मि-अन्यतरस्मिन्। उत्त. ५४३। १३५
अन्न भण-अन्येनाकृष्यमाणः। ओघ० १६५। अन्नउत्थिय-अन्ययूथिकः, अन्यतीर्थिकः, चरकादिकः। | अन्नलिंगे- अन्यलिङ्गम् साधुलिङ्गम्। आव० १३४। जीवा०१४३।
| अन्नवत्थुवन्नास-अन्यवस्तूपन्यासः, उपन्यासस्य
मुनि दीपरत्नसागरजी रचित
[66]
“आगम-सागर-कोषः" [१]