________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
कृषिवाणिज्या-वलगनादीनि यस्यासौ, खलुरवधारणे, | ३४५। (भक्त०) संसारसुखाभिलाष्य-नेकचित्त एव भवति। आचा० १६३। | अणोल्हविज्जंतो-अविध्यापितः। आव. ३८४। अनेकसंख्यानि चञ्च-लतया चित्तानि-मनांसि यासां अणोवणिहिआ-अनौपनिधिकीसा। उत्त०२९७
वक्ष्यमाणपूर्वानपूर्व्यादि-क्रमेणाविरचनं प्रयोजनं यस्या अणेगगुणा- अनेकगुणाः-अनेकप्रकाराः। बृह. ७५ । । इति। अनुयो० ५२ अणेगतालाचराणुचरियं-नानाविधप्रेक्षाचारिसेविताम्।। अणोवमा-अनुपमा। प्रज्ञा० ३६४। भग० ५४४
अणोवमाइ-खाद्यविशेषः। जम्बू. १९८१ अणेगपत्ती-अनेकपत्नी। आव० ९५
अणोहडे- अजाजियं, कोंटलाति उवकारेण विरहियं। अणेगरूवधुणा-बहनि वस्त्राणि एकीकृत्य धुनाति। ओघ | निशी. १८३ अ। ११०
अणोहंतरा-संसारतरणासमर्थाः। आचा० १२३। अणेगरवधुणे-अनेकरूपा चासौ सङ्ख्यात्रयातिक्रमणतो | अणोहट्टिए-अनपघट्टकः, यो बलाद्धस्तादौ गृहीत्वा युगपदनेकवस्त्रग्रहणतो वा धनना च प्रकम्पनात्मिका प्रवर्त्तमानं निवारयति सोऽपघट्टकस्तदभावात्। विपा० अनेकरूपधूनना। उत्त० १४२॥
५२ अणेगवासानउयं-अनेक वर्षनयुतं, अनेकवर्षाणां-असङ् | अणोहियं
ख्येयवत्सराणां नयुतं-सङ्ख्याविशेषम्। उत्त० २७७। अविदयमानजलौधिकामतिगहनत्वेनाविदयमानोहां वा। अणेगावाती-परस्परविलक्षणा एव भावाः इति वादिनः। भग०६७ स्था०४२५
अण्णउत्थिए-अन्ययूथिकाः अन्ययूथंअणेलिसं-अनीदृशं-अनन्यसदृशम्। आचा०४२९। विवक्षितसंघादपरः संघस्तदस्ति येषां तेऽन्ययूथिकाः अणेव्वाणी-जाहे ताणि सुरादीणि ण लब्भंति ताहे तेसिं । तीर्थान्तरीयाः। भग. ९८ अन्यतीर्थिकाः। जीवा० १४३। अभावे परमं दुक्खं समप्पज्जतित्ति, मोक्खऽभावो वा। | अण्णउत्थिया-तच्चण्णियादि बंभणा खत्तिया गारत्था। दशवै० ८८
निशी। अणेसणा-अनेषणा-भिक्षादोषविशेषः। आव० ५७५१ अण्णओमुहो- अन्यतोमुखः। आव० ६४० अणेसणिज्जं-अनेषणीयम्-आधाकर्मादिदोषदुष्टम्। | अण्णओहुत्तं- अन्यतोभूतम्। आव० २०५। आचा० ३२११
अण्णगच्छेल्लय-अन्यगच्छीयः। आव० ३२३। अणोक्कंता-अनुपक्रान्ता-अनिराकृता। औप० ३४। अण्णगिलायं-अन्नग्लानः-पर्यषितमन्नं मया अणोग्घसिअ-अनिर्मार्जनम्। जम्बू०५७।
भोक्तव्यमित्येवं प्रतिपन्नाभिग्रहः। बृह. ३१२ । अणोज्जा- अनवद्या, स्वामिदुहिता। आव० ३१२॥ अण्णगिलायए-अन्नग्लायकः। औप० ३९| बृह. ११२ अणोतप्पया-अलज्जनीयता। बृह. ३०९ आ। अण्णतित्थियपवत्ताणुजोगे- अन्यतीर्थिकेभ्यःअणोमदंसी-अवमं-हीनं मिथ्यादर्शनाविरत्यादि कपिलादिभ्यः सकाशाद्यः प्रवृत्तःतदविपर्य-स्तमनवमं तददृष्टं शीलमस्येत्यनवमदर्शी, स्वकीयाचारवस्तुतत्त्वानामनुयोगो-विचारः सम्यग्दर्शनज्ञा-नचारित्रवान्। आचा० १६४।
तत्पुरस्करणार्थः शास्त्रसंदर्भ इत्यर्थः सोऽन्यतीअणोमाणं-अपमानं अनादरकृतं न भवति। ओघ० १०३ | र्थिकप्रवृत्तानुयोगः। सम० ४९।। अणोरपारं-अनर्वाक्पारम्-विस्तीर्णस्वरूपम्। प्रश्न. ६ | अण्णतित्थिया-रक्तपटादयः। निशी. ७६अ। अनाद्यपर्यवसितम्। आव०६०१|
अन्तीर्थिका-चरकपरिव्राजकशाक्याजीवकवृद्धश्रावकप्रअर्वाग्भागपरभागवर्जित-मनाद्यनन्तम्। सूत्र० ४०३ । भृतयः। निशी. १४७ आ। अनर्वाक्पारमिव महत्त्वादनर्वाक्पारम्। प्रश्न० ५१। अण्णत्थ-अन्यत्र, परिवर्जनार्थे। आव० ८५० देशीवचनं, प्रचुरार्थे, आराद्भागपरभाग -रहिते। आव. अण्णदत्तहरे- अन्यदत्तहरः-अन्येभ्यो दत्तं-राजादिना
मुनि दीपरत्नसागरजी रचित
[52]
“आगम-सागर-कोषः" [१]