________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
तस्या-नुमोदयिता, तद्भावे हर्षकारी। स्था० ३८९। अणुसट्ठि-अनुशासनम्-अनुशास्तिः अणुवेलंधर- लवणसमुद्रशिखारक्षकः। सम० ३३।
सद्गुणोत्कीर्तनेनो-पबृंहणम्। दशवै० ४६। धम्मकहा। अणुवेलंधरराया-अनुवेलन्धरराजा, भुजगेन्द्रः। जीवा० निशी० १७० । ३१३॥
अणुसट्ठी-उवदेसपदाणं, थुतिकरणं वा। निशी. १३४ आ। अणुवेलंधरनागरातीणं- अनुवेलंधरनागराजा-नागजाति- सद्भावपुरस्सरं प्रज्ञापना। बृह० ८७ आ। उवदेसो। विशेषः। स्था० २२८१
निशी. २०७आ। ५१ । इहलोकापायदर्शनम्। बृह. अणुवेहसलागा-शस्त्रकोशविशेषः। निशी. १८ आ। १०३ अ। अनुशासनम्। स्था० १५५ अणुव्वट्टे- अनुवर्तयन्, तत्रस्थ एव। आव० ३३९। अणुसम-अनुसमा-अनुरूपा, अविषमा। स्था० ४५० अणुव्वणो-अगर्वितः। बृह. ४ |
अणुसमय-समयमाश्रित्य। उत्त० २३१। अनुसमयं, अणुव्वतं-अनुव्रतम्। आव० ८२३।
प्रतिक्षणम्। सूर्य० ८०। भग० २०| सततम्। उत्त० २३९। अणुव्वत्ता-अनुव्रतानि-अनु–महाव्रतकथनस्य अणुसया-अनुशयः-पश्चात्तापः। जम्बू० १२३। पश्चात्तद-प्रतिपत्तौ यानि व्रतानि कथ्यन्ते तानि | अणुसार-अनक्षरमपि यदनुस्वारवदुच्चार्यते अथवा सर्वविरता-पेक्षया अणोः-लघोर्गुणिनो व्रतानि।
रणादित् तत्। आव. २५ अलाक्षणिकः स्था० २९११
सुखमुखोच्चारणार्थः। दशवै० ८६। अणुव्वय-अनुवर्तिनी, परिणामिकीबुद्धिदृष्टान्ते भार्या। | अणुसासणाणि-अनुशासनानि-दुःस्थस्य सुस्थताआव० ४३५। अन्विति-कुलानुरूपं व्रतम्-आचारोऽस्या । | संपादनानि। सम० ११८ शिक्षणम्। उत्त० २६७। अनुव्रता पतिव्रता इति, वयोऽनुरूपा वा। उत्त० ४७६। | अणुसासम्मि-अनुशास्ति। उत्त० ५५२। अनुव्रतं-स्थूलप्राणातिपातनिवृत्तिः । दशवै० १९२ अणुसासिज्जंतो-अनुशास्यमानः, तत्र तत्र चोद्यमानः। अणुव्वाणं- अनाव्या(स्या)नं-स्निग्धम्। ओघ० १७१। दशवै० २५६| अणुव्विग्गो-अनुद्विग्नः-प्रशान्तः
अणुसिट्ठी- अनुशासनमनुशास्तिःपरीषहादिभ्योऽबिभ्यत्। दशवै. १६३, १७९)
सद्गुणोत्कीर्तनेनोपब्रहणं सा विधेयेति यत्रोपदिश्यते अणुसंचरे-अनुसञ्चरेः, अन्विति-लक्षीकृत्य सञ्चरेः-त्वं सा। स्था० २५३। अशिष्टिः उपदेशप्रदानम्। व्यव० सम्यक् संयमाध्वनि यायाः। उत्त० ४४६।
१९७अ। शिक्षाम्। उत्त० ३२३। धर्मकथाम्। ओघ०७३। अणुसंसरइ-अनुसंसरति, दिग्विदिशां गमनं | अणुसूयगा- अनुसूचकाः-नगराभ्यंतरे चारमुपलभन्ते, भावदिगागमनं वा स्मरति, अनुसंस्मरति वा। आचा० । सर्वमनुसूचकेभ्यः कथयंति। व्यव० १७० आ।
अणुसूयत्तं- अपरशरीराश्रितता, परनिश्रा। सूत्र० ३५७। अणुसजइ-अनुसजति, सन्तानेनानुवर्तते। जीवा० २८४ | अनुस्यूतत्वं-परनिश्रया कृम्यादित्वम्। सूत्र० ३५७। अणुसज्जणा-अनुसर्जना। आव० १५७। अव्यवच्छेदं अणुसोयचारी-अनुश्रोतश्चारि-प्रतिश्रयादारभ्य
करोति। उत्त० ५८४। अनुवर्तना। बृह. २८९ अ। भिक्षाचारी। स्था० ३४२। नद्यादिप्रवाहगामी। स्था० अणुसज्जमाणा- अनुषञ्जन्तः, सन्तानेनानुवर्तमाना। ર૭રી. जम्बू० ३५५
अणुस्सासिय- अनुच्छ्वसत्। दशवै० १९। अणुसज्जित्था- अनुसक्तवन्तः,
अणुस्सियत्त-अनुत्सिक्तत्वम्-अनुद्धतत्वम्। उत्त० पूर्वकालात्कालान्तरमन-वृत्तवन्तः। भग० २७८१ अणुसज्जित्था- अनुषक्तवन्तः,
| अणुस्सुयं-अनुश्रुतम्-अवधारितम्। उत्त० २४७। कालात्कालान्तरमनुवृत्तवन्तः सन्ततिभावेन भवन्ति । अणुस्सुयत्तं-अनुत्सुकत्वम्-विषयसुखं प्रति स्म। जम्बू०१२८१
निःस्पृहत्वम्। उत्त० ५८६) अणसह अशिष्ट-उत्कलनम्। व्यव. १९९ अ। अणेगचित्ते-अनेकचित्तः, अनेकानि चित्तानि
२०१
५९११
मुनि दीपरत्नसागरजी रचित
[51]
“आगम-सागर-कोषः" [१]