________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
यद्यस्मिन् भवे तीव्रवि-पाकं नामकर्मानुभूयते त(य) था | अणुमाणे- अनुमानम्, अनुनारकायुषि अशुभवर्ण
लिङ्गग्रहणसम्बन्धस्मरणादेः गन्धरस्पर्शीपघातानादेयदुःस्वरायशःकीर्त्यादिनामानि पश्चान्मीयतेऽनेनेत्यनुमानम्। भग० २२२ तदनुभावनाम तेन सह
अन्वितिलिंग-दर्शनसम्बन्धानुस्मरणयोः पश्चान्मानंनिधत्तमायुरनुभावनामनिधत्तायुः। प्रज्ञा० २१८ ज्ञानमनुमानम्। स्था० २५४। अणुभावे- अनुभावः, विपाको रसविशेषः। भग. ३५ अणुमाणे- अनुमान्य, सम्यक् क्षमयित्वा। व्यव० २५४। तीव्रतमदुःखादिः। आव०४९६। अनभावः सूर्य २७९। अणुमोदणे-साइज्जणाभेओ। निशी० १०३आ। विपाकः। उदयो रस इत्यर्थः। स्था० ४२४|
| अणुम्मुअंतो-अनुम्मुञ्चन, अपरित्यजन्। आव० ४०७५ अनुभावो-अनुभावः, माहात्म्यम् सूत्र. १२६। विपाकः। | अणुयत्तंतं-अनुवर्तयन्। आव० ३०५ प्रज्ञा० २१८। स्वभावः, स्वरूपाम्। जम्बू० २९९। अणुया- अणुकाः। दशवै० १९३। तीव्रादिभेदो रसः सम० १० शापानग्रहसामर्थ्यम्। उत्त० | अणुयाणं-रथयात्रा। बृह. ६१ आ। पडिमातिमहिमा। ३६५। प्रभावः। जम्बू० २४६। कारणम्। जीवा० ३३९। निशी० २३९ आ। विपाकोदयः। जीवा० १३०| सामर्थ्यादिलक्षणः। आव. अणुरंगा- गड्डीए। निशी० ३२४ अ। घंसिका, यान५९६। विपाकः। आव० ५९८। रसः। उत्त. २३०
विशेषः। बृह. १२५ आ। अणुभासइ-अणुभाषते। आव० ३१११
अणुरंगिणी- अनुरङ्गिनी, अनुरज्यते-अनुकारं अणुभासणा- अनुभाषणा, प्रत्याख्यानशुद्धिः। आव० ८४७ | विदधाती-त्येवंशीला। जम्बू. ५१८। सूर्य. १३६| अणुमए- अनुमतम्, मानितम्। भग० १२२। अणुरंगो-घंसिओ। निशी० ३७ आ। कार्यव्याघातस्य पञ्चादपि मतः। भग० ४६८। अणुरत्ता-अनुरागः - भावतः प्रतिबन्धः। उत्त० ३९४। अणुमओ-अनुमतः, अभिष्टो मोक्षाङ्गता। आव० ३२६। । आन्तरप्रतियोगतः परस्परस्नेहवन्तौ। उत्त० ५२१॥ अभिप्रेता। बृह. २८९ आ।
अनुरक्ताः -सततं प्रतिबद्धाः। उत्त० ७०८। अणुमगा-शीघ्रम्। (आतु०)
अणुराओ- अनुरागः। आव० ३०४॥ अणुमतं-अनुमतं, वैगुण्यदर्शनस्यापि पश्चान्मतम्। | अणुरागयं- अन्वागतम्, अनुरूपमागमनम्। भग० ११७। औप. ९६|
अणुराधा-अनुराधा, नक्षत्रविशेषः। सूर्य. १३०| अणुमन्ना-अनुमतिः। बृह. १२८ अ।
अणुराहा- नक्षत्रविशेषः। स्था० ७७ अणुमयं-अनुमतम्, अभिरुचितम्। ओघ०६४। | अणुलिंपइ-अनुलिम्पति जीवा० २५४। अनुमतः-सम्मतः। जीवा० २७६।
अणुलिंपणं- अनुलिम्पनं-सकृल्लिप्ताया भूमेः अणुमया-अनुमता, अनुज्ञाता। प्रज्ञा० २५७।
पुनर्लेपनम्। प्रश्न० १२७ विप्रियदर्शनस्य पश्चादपि मता। विपा. ४२१ | अणुलिहंतं- अनुलिखत्, अभिलङ्घयत्। सूर्य २६४, अणुमहत्तरो- मूलमहत्तरे असण्णिहिते जो पुच्छणिज्जो । जीवा० ३७९, जम्बू० २९७। अनुलिखत्-अतिलङ्घयत्। धुरे ठायति सो। नि० चु० १५८ आ।
प्रज्ञा. ९९। अणुमहयरो- मूलमहत्तराभावे प्रष्टव्यः। पुरःस्थानश्च। | अणुलिहति-अनुलिखति, अभिलङ्घयति। जीवा० २०९। बृह. १९०आ।
अणुलेवणं- अनुलेपनम्, सकृल्लिप्तस्य पुनः अणुमाणं- अनुमानम्, स्वार्थम्। आव० ४२७। दृष्टान्तः। | पुनरुपलेपनम्। प्रज्ञा० ८० दशवै० १३०, १२६
अणुलोम-अनुलोमम्, अनुकूलमनुगुणं वा। जीवा० ३। अणुमाणइत्ता- लघुतरापराधनिवेदनेन मृदुदण्डादित्व- | अनुकूलकरणम्। स्था० ३७६) माचार्यस्याकलय्य यदालोचनम्। भग० ९१९। अनुमानं | अणुलोमछाया- अनुलोमच्छाया, सूर्यच्छायाविशेषः। कृत्वा। स्था० ४८४१
| सूर्य० ९५
मुनि दीपरत्नसागरजी रचित
[49]
“आगम-सागर-कोषः” [१]