________________
[Type text]
पश्चात्पालितमिति । प्रश्न० ११३ | अणुपालिया- आत्मसंयमानुकूलतया पालिता । स्था०
४४०|
अणुपालेइ- अनुपालयति । भग० १२५ । अणुपालेम - अनुपालयामि, पौनःपुन्यकरणेन । आव ०
७६१ ॥
आगम- सागर- कोषः ( भाग :- १)
अणुपिट्ठि - आनुपूर्व्या । सम० ६८| अणुपव्वसो- अनुपूर्वतः क्रमेण । उत्त० २५२॥
आनुपूर्व्याक्रमेण। उत्त॰ ५१८|
अणुपुव्वि- आनुपूर्वी, मूलादिपरिपाटी । जम्बू० २९| शास्त्रीयोपक्रमभेदः । आचा० ३।
अणुपुव्विविहारीणं- अनुपूर्वविहारिणां प्रतिपालितदीर्घसंयमानां शास्त्रार्थग्रहणप्रतिपादनोत्तरकालमवसीदत्
संयमाध्ययनाध्यापनकियाणां निष्पादितशिष्याणामुत्सर्गतः
द्वादशसंवत्सरसंलेखनाक्रमसंलिखितदेहानां । आचा०
२६०१
अणुपुव्वेणं- आनुपूर्व्या-यथेष्टकालावश्यकक्रियारूपया चतुर्थषष्ठाचाम्लादिकया। आचा० २८४ | अनुक्रमेणपरिपाट्या यौगपद्येन । आचा० २४१ |
[Type text]
अणुप्पेहा- मनसा। बृह॰ ५४ आ । अनुप्रेक्षा, अर्हद्गुणानां मुहुर्मुहुः सततमनुचिन्तना। आव० ७८६ । यो मनसा परिवर्त्तयति, न वाचा । दशकै० ३२ | ध्यानोपरमकालभाविनी अनित्यत्वाद्यालोचनारूपा । आव॰ ५९०। सूत्रार्थानुस्मरणं ध्यानस्य पश्र्चात् पर्यालोचनानि, भावना । स्था० १९० सूत्रवदर्थेsपि सम्भवति विस्मरणमतः सोऽपि परिभावनीय इत्यनुप्रेक्षणं, चिन्तनिका । स्था० ३४९। ग्रंथार्थयोः चिन्त-नम्। ओघ० १८९|
अणुफासे- अनुस्पर्शः, अनुभावः । दशवै० १९८ । अणुफासो - अणुभवो। दशवै० ९६ । अणुबंध- अनुबन्धः, निरन्तरम्। ओघ० १०८| सन्तानभावेन प्रवृत्तिः । जम्बू० १२५ | अणुबंधो- विवक्षितपर्यायेणाव्यवच्छिन्नेनावस्थानम् । भग० ८०८ | सातत्येन भवनं तन्मरणानाम् । उत्त० २३९ | अणुबद्धं - अनुबद्धमं, सन्ततम् आव० २२८ \ स्था० ४३० | अणुबद्धरोसपसरो- अनुबद्धः - सन्ततः कोऽर्थः - अव्यवच्छिन्नो रोषस्य - क्रोधस्य प्रसरो-विस्तारोऽस्येति अनुबद्ध-रोषप्रसारः । उत्त० ७११|
अणुबद्धा - सन्ततमालिंगिता । सम० १२६। अणुबलं - अनुबलम्। उत्त० १७८।
अणुभो - अनुद्भटः, अनुल्बणः । जीवा० २७५ | उत्त०
५८७
अणुपुव्वो- अनुपूर्वः, पूर्वस्याः पूर्वस्याः अनु । जीवा० २७० हा अनुप्रेक्षा, अनु - पश्चाद्भावे प्रेक्षणं, स्मृतिः, ध्यानाद्भ्रष्टस्य चितचेष्टा। आचा॰ ५८३। अणु- अनुगुणनं करोति। ओघ० ८४ |
अणुप्प- अनर्प्यः-अनर्पणीयः, अढौकनीयः । स्था० ४६५। अणुप्पग्गंथे- अनुरूपतया - औचित्येनं विरतेर्नत्वपुण्योदया-दणुरपि वा - सूक्ष्मोऽप्यल्पोऽपि प्रगतो ग्रन्थो - धनादिर्यस्य यस्माद्वा । स्था० ३६५ | अणुप्पयाडं- अनुप्रदातु-परंपरकेण प्रदातुम् । व्यव० २१७ । अणुभागकम्मे - अनुभागकर्म-कर्मप्रदेशानां अणुप्पवाए - अनुप्रवादः, पूर्वविशेषः। उत्त॰ १६३। अणुप्पवादपुव्वं - अनुप्रवादपूर्वम्। आव० ३१६। अणुविसे- अनुप्रविशेत्, मनसि लब्धास्पदो भवेत् ।
संवेद्यमानताविषयो रसस्तद्रूपं कर्म। भग० ६५| अणुभागो - अनुभागः,
उत्त० ९९|
अणुप्पसूयाइं - अनुप्रसूता - आश्रिता । आचा० ३४८ | अपि अनुमतम् । बृह० ३ अ अप्पे- धर्मध्यानस्य पश्चात्प्रेक्षणानिपर्यालोचनान्यनु-प्रेक्षा। भग० ९२६ ।
मुनि दीपरत्नसागरजी रचित
[48]
अणुभवणसण्णा - अनुभवनसंज्ञाः, आहाराद्याः । आचा०
१२
अणुभाग- अणुभागः, आयुर्द्रव्याणामेव विपाकः । भग० २८०| अचिन्त्या शक्तिर्वैक्रियकरणादिका । स्था० ६९, १४४ |
विशिष्टवैक्रियादिकरणविषयाऽचिन्त्या - शक्तिः जीवा० १०९| सामर्थ्यम्। प्रज्ञा० ८८
अणुभावकम्मे— अथाबद्धरसो वेद्यते तदनुभावतो वेद्य कर्मानु-भावकर्मेति। स्था० ६६।
अणुभावनामनिहत्ताउए- अनुभावनामनिधत्तायुः - अनुभावः- प्रकर्षप्राप्तो विपाकः, तत्प्रधानं नाम,
“आगम-सागर- कोषः " [१]