SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] एत्थं-अत्र, इह। दशवै० ९९। एरावणदहे-द्रहविशेषः। स्था० ३२६। एत्थ-अशोकवरपादपस्य यदधोऽवेत्येवं संबन्धनीयः। एरावती-नदीविशेषः। स्था० ४७७। कुणालानगर्याः समीपे ज्ञाता०६। नदी। बृह. १६१ आ। एत्थोवरए-अस्मिन् संयमे भगवदवचसि वा एरावय- ऐरावतंउपसामीप्येन रतः व्यवस्थितः। आचा० १६२१ उत्तरपार्श्ववर्तिभरतक्षेत्रप्रतिरूपकक्षेत्रवि-शेषः। जम्बू. एघहो- एतावान्। आव० ३४१| ३३० एमेए- एवं अनेन प्रकारेण एते-येऽधिकृताः प्रत्यक्षेण वा । एरिंड- वृक्षविशेषः। भग०८०२| परिभ्रमन्तो दृश्यन्ते। दशवै०६८ एलए- एलकः-उरभः। प्रश्न० ३७ एयं- एतत्, एतावत्प्रमाणम्, सूर्य. ११३। एलक-ऊरणकः। अनुयो० १२९। एयंतं- एजमानं, कम्पमानम्। स्था० ३८५ एलकच्छं- एडकाक्ष-योगसंग्रहेऽनिश्रितोपधानदृष्टान्ते एयंतगं-आगच्छत्। आव० २९१। पुरं, यत्पूर्वं दशार्णपुरं नाम नगरमासीत्, यत्र एयइ-एजते-कम्पते। भग० १८३। गजाग्रपदाभिधः पर्वतस्तत्। आव०६६८१ एयकम्मे- एतद्व्यापारः, एतदेव वा काम्यं-कमनीयं एलगच्छा- एडकाक्षः-कायोत्सर्गे दृष्टान्तः। आव०८०० यस्य स। विपा०४० एलकाक्षः-ग्रामविशेषः। उत्त०८७ एयग्गो- एकाग्रः-एकचितः। आव०७७३। एलगमूओ-भाषमाण एडक इव बूबुयते एडकमूकः। आव. एयणुद्देसए- एजनोद्देशकः-भगवतीसूत्रस्य ૬૨૮ पञ्चमशतकस्य सप्तमोद्देशः। भग० २४६| एलगा- एडकाः-विखुरचतुष्पदविशेषाः। जीवा० ३८ एयविज्जे- एषैव विदया-विज्ञानं यस्य स एतदविदयः। एलते- एडकः-और्णकः। प्रज्ञा० २५२। विपा०४०१ एलमूअय-एलमूकता-अजाभाषानुकारित्वम्। एयसामायारो- एतत्सामाचारः-एतज्जीतकल्पः। विपा० दशवै०१९० एलमूओ-एलमूगो भासइ एलगो जहा बुडबुडति एवं एयारूव- एतद्रूपं-वक्ष्यमाणरूपम्। भग० ३२२। एतद्रूपः- एलमगो भासति। निशी. ३६ आ। एतदेव रूपं-स्वरूपं यस्य सः। जम्बू. २२॥ एलयं- एलकं-ऊरणकम्। उत्त० २७२। एयावंति- एतावन्तः। आचा० २३ | एलवालु-चिर्भटविशेषरूपम्। प्रज्ञा० ३७। एरंड-हडक्कितः। बृह. २१९ अ। तृणविशेषः। प्रज्ञा० ३३ एला-फलविशेषः। जम्ब० ३५। जीवा० १३६, १९१| हरण्डः । आचा० १९७५ एलापाडल-एलापाटला-पाटलाविशेषः। ज्ञाता०२३१| एरंडइए- हडक्कियितः। बृह. १०६ आ। एलापुडाण- गन्धद्रव्यविशेषः। ज्ञाता० २३२ एरंडकट्ठसगडिया- एरण्डशकटिका-एरण्डकाष्ठमयी। एलारस- एलारसः-सुगन्धिफलविशेषरसः। प्रश्न. १६२। ज्ञाता०७६| एलालुकी-वल्लीविशेषः। आचा० ५७। एरंडबीयाण-उत्कटिकाभेदः। प्रज्ञा० २६६। एलावच्चसगोत्तं-इलापतेरपत्यं एलापत्यः, एलापत्येन एरंडमिंजिया- एरंडमञ्जिका-एरंडफलम्। भग० २९० सह गोत्रेण वर्तते यः स एलापत्यसगोत्रः। नन्दी०४९। एरगा- एरका-गुन्द्रा भद्रमुस्तक इत्यर्थः। बृह०२०२अ। एलावच्चा- गोत्रविशेषः। स्था० ३९०। एलापत्यारात्रेः एरवए- ऐरवतः-क्षेत्रविशेषः। स्था० ६८। ऐरावतः। सूर्य. तृतीयं नाम। सूर्य. १४७१ २२। ऐरवतः-कर्मभूमिविशेषः। प्रज्ञा० ५५। एलावालुंकी-वल्लीविशेषः। प्रज्ञा० ३२॥ एरवतीणदी-नदीविशेषः। निशी० ७९ अ। एलासमुग्गयं- एलासमुद्गकम्। जीवा० २३४॥ एरावण- ऐरावणः-शक्रगजः। प्रश्न. १३५। इन्द्रहस्ती। एलिका-तृणपत्रनिश्रितो जीवविशेषः। आचा० ५५ स्था० ३०२| आव० ३५९। गुच्छाविशेषः। प्रज्ञा० ३२॥ | एलिक्खं- ईदृशोऽभिहितार्थाभिज्ञः। उत्त० २८२। ४०१ मुनि दीपरत्नसागरजी रचित [225] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy