SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] एगाभिमुहा- एकं भगवन्तं अभिमुखं येषां ते प्रायश्चित्तानि तानि एकाधिकारिकाणि, एकाधिकारे एकाभिमुखाः। ज्ञाता०४५।। भवानि एकाधिकारिकाणि। व्यव० ३० अ। एगाभोगो-एगा भोगो भण्णति। निशी० ४७ अ। एगाहिय-ज्वरविशेषः। भग० १९७ एगामोसा-त्रिभिरंगुलीभिर्वा यगृहीतव्यं तदेकायै एगुरुया- एकोरुकः-अन्तरद्वीपविशेषः। जीवा० १४४। गृह्णाति सा, मध्ये गृहीत्वा हस्ताभ्यां वस्त्रं घृषन् एगूरुयदीवे-अन्तरद्वीपे प्रथमः। स्था० २२५१ त्रिभागावशेषं यावन्नयति द्वाभ्यां वा पार्वाभ्यां यावद् | | एगेभवं- एको भवान्। ज्ञाता० ११० ग्रहणा। ओघ०११० एकामर्शनं एकामर्शा। उत्त. १४१। | एगोदगं- एकोदकं, सर्वात्मनोदकप्लावितम्। जीवा० एगाय- एकाकिनः। सूत्र. १४० ३२६। एगालंभी- एकलाभी-यः प्रधानः शिष्यः, तमेकं यो न एगोरुया-अन्तरदवीपविशेषः। प्रज्ञा. ५० ददाति अवशेषांस्तु सर्वानपि प्रव्रजितान् गुरूणां एच्चिरेण-इयता। ओघ०६५ प्रयच्छति। येषामेक एव लाभो-यथा यदि भक्तं लभन्ते एज- एजतीति एजः-वायः कम्पनशीलत्वात्। आचा० ७५ ततो वस्त्रादीनि न, यथा वस्त्रादिनि लभन्ते तर्हि न एज्जंत-आयान्तमागच्छन्तम्। उत्त० ३५८ आयान्तम्। भक्तमपि, एकमेव लभन्ते इत्येवंशीला एकलाभिनः। आव० २८७ व्यव० २३२ आ। एज्ज-एयाता-समागच्छताम्। बृह० १४१ अ। एगावलि-तपविशेषः। आचा०४२३। एज्जमाणं-इयत् आगच्छत्। जम्बू. २३३। प्रत्यागच्छत्। एकावलीनानामणिक-मयी माला। औप०५५) ज्ञाता०१३९। एज्यमानं-कम्प्यमानम्। जीवा. १८१| विचित्रमणिका। ज्ञाता०४३। विचित्रमणिकमयी। भग० एज्जा-आगच्छेत्। बृह. १८७। ४७७ एडगारूढो- एडकारूढः। आव०४१७) एगावलिसंठिते- एकावलिसंस्थितः एडेति- एडयन्ति-अपनयन्ति। जम्बू. ३८८ अनुराधानक्षत्रसंस्थानम्। सूर्य. १३०| एडेइ-छईयति, नीरे प्रक्षिपति। जम्बू. २३० एगावली- एकावलिका-जघन्ययुक्तासङ्ख्यातकसमयानां | एडेति-अपनयति। भग० ६६५१ समदायः। जीवा० ३४४। विचित्रमणिकमयी। भग०४५९। | एडेसि-छईयसि। ज्ञाता०६९। एगावाती- एकवादी-तत्रैक एवात्मादिरर्थ इत्येवं वदतीति। | एणी-स्नायः। प्रश्न० ८० हरिणी। जम्बू. ११० जीवा. स्था० ४२५ २७० एण्यः-स्नायवः। जम्बू. ११० एगासणं- एकाशनं नाम सकृदुपविष्टपुताचालनेन एणीयारा- एणी-हरिणी मृगग्रहणार्थं चारयन्ति-पोषयन्ति भोजनम्। आव० ८५३ ये ते। प्रश्न. १४१ एगाहं- एकाहं एकमहर्यावत्। जीवा. १०९| दिने दिने | एणेज्जग- गोशालपरावर्तिस्थानम्। भग०६७४। गत्वा नोदयति, एकान्तरितं वा। बृह. १४२ आ। एकाहं- | एतं- एनम्-एकम्। प्रश्न. १९| अभक्तार्थम्। व्यव० ३८६अ। एतमलैं- एतं-पुद्गलानामपरापरपरिणामलक्षणमर्थम्। एगाहच्चं- एका हत्या-हननं-प्रहारो यत्र जीवितव्यपरोपणे | ज्ञाता० १७७ तदेकाहत्यम्। भग० ३२३। एका एव आहत्या-आहननं । एतेवं- एतदेवमित्यर्थः। भग०४५५ प्रहारो यत्र भस्मीकरणे तदेकाहत्यम्। भग०६७०| एकं एत्ताहे-अधुना। आव० ३५९। घातं, एकेन घातेनेति भावः। राज० १३४। एत्तिओ- एतावान्। आव० ४२२॥ एगाहजातगा-एकाहर्जाता एकदिवसोत्पन्नाः। आव० एत्तिल्लयं- एतावत्। आव० ५५५ ११६ एत्तियपरिक्खओ-ईयत्परीक्षकः। आव० ८२६। एगाहिगारिगा- एकस्मिन् शय्यातरं पिण्डादावधिकृत- एत्तो- एष। उत्त. १४२। इतः-अहिकडेवरादिगन्धात् दोषेऽ-नालोचिते एव यानि शेषदोषसमत्थितानि सकाशात्। ज्ञाता० १३० मुनि दीपरत्नसागरजी रचित [224] “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy