________________
[Type text )
तथा एकशब्दाभिधेया इत्यर्थः । भग० १४९
,
आगम-सागर- कोषः ( भाग :- १)
ओघ० ९९|
गणासा- एकनाशा पश्चिमरुचकवास्तव्या पञ्चमी दिक्कुमारी महत्तरिका | जम्बू० ३९१ | एगणिसेज्जाए एकेनासनपरिग्रहेण समस एगतियाओ- एककाः काश्चन। जीवा० १९८ । एगतो- एकतः एकस्मिन् स्थाने व्यव. १७४ आ एगतोनिसहसंठिया– एकतो- रथस्य एकस्मिन् पार्श्वे यो नितरां सहते स्कन्धपृष्ठे वा समारोपितं भारमिति निषधो बलीवर्ध-स्तस्येव संस्थितं संस्थानं यस्याः सा एकतोनिषधसंस्थिता। सूर्य०७१।
एगतोवंका- एक ओवंका-एकस्यां दिशि वक्रा स्था० ४०७ | एगोवत्ता एकतोवर्ता: वीन्द्रियजीवविशेषाः । जीवा०३१|
एगतोवेति- एगखीला निशी. १२७ अ
एगचरा - एकचराः- एकाकिनः । आचा० ३०८ |
एगचक्खू अतिशयवत् श्रुतज्ञानादिवर्जितो विवक्षित इति एकचक्षुः चक्षुरिन्द्रियापेक्षया एकं चक्षुरस्येति स्था०
१७१ |
-
एगचक्खूविणिहय एकचक्षुर्विनिहतः एकं चक्षुर्विनिहतं
यस्य सः । प्रश्न० २५|
एगचरिया- एकचर्या एकाकिविहारप्रतिमाऽभ्युपगमः ।
आचा० २४३|
एगचोरो एकचौर: य एकाकी सन् हरति सः। प्रश्न-४६॥ एगच्चा एका अद्वितीयपूज्याः संयमानुष्ठाने वा असदृशी अर्चा- शरीरं येषां ते एकाचः। उपा० २९१ एगच्छत्त- एकछत्रा एकं छत्रं नृपतिचिह्नमस्यामिति, अविद्यमानद्वितीयनृपतिः । उत्तः ४४८ एगजंबूए उल्लुकतीरे चैत्यविशेषः। भग० ७०५ एगजडी एकटी एकाशीतितमो ग्रहः । जम्बू प३पा त्र्यशीतितमो ग्रहः । स्था० ७९ ।
एगज्जं - एकद्यम्-एकवाक्यतया संप्रधार्य आचा० ३३० एगट्ठ- एकस्थः-एकत्र । आव० ७१० । एकार्थं अनन्यविषयं एकप्रयोजनं वा भग- १७
भागमुहुत्तेहिं मुहूर्तेकषष्टिभागाभ्याम् । सूर्य. १२ एगट्ठाणं- एकस्थानकं यथा अङ्गोपाङ्गस्थापितं तेन तथावस्थितेनैव समुद्देष्टव्यम् । आव० ८५३| गट्ठि - एगबीयं | निशी० ५६ आ ।
आणुओगे - एक चासावर्थश्च - अभिधेयो जीवादिः स येषामस्ति त एकयिकाः- शब्दास्तैरनुयोगस्तत्कथनमित्यर्थः । स्था० ४८१
एगडिए एक श्चासावर्थश्र्च-अभिधेयः एकार्यः स यस्यास्ति स एकार्थिकः, एकार्थवाचक इत्यर्थः । स्था०
४९२
एडिभागमुहुत्तेहिं मुहूर्तकषष्टिभागाभ्याम् सूर्य० १२ एगद्विभागे - एकषष्ठिभागान् । सूर्य० २५ । एगडिया - एकमस्थिकं फलमध्ये येषां ते भग०८०४१ एकमस्थिकं फलमध्ये बीजं येषां ते एकास्थिकाः । भग० ३६४| एकास्थिका नौः। विपा० ८०] ज्ञाता० २२७| फलं फलं प्रति एकमस्थि येषां ते एकास्थिकाः । प्रज्ञा० ३१॥ एगठाणं- एकस्थानम् । आव० ८५२ । एकः सङ्घाटकः ।
मुनि दीपरत्नसागरजी रचित
एगत्त - एकता, यैकता-निरालम्बनत्वम् । भग० ९२४| एकत्वं - अभेदः । स्था० १९९१ | एगत्तवियक्के एकत्वेन
[Type text]
अभेदेनोत्पादादिपर्यायाणामन्य
तमैकपर्यायालम्बनतयेत्यर्थी वितर्क्सः पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कम् । स्था०
१९१ |
एगत्तीकरण - एकत्वकरणं-एकाग्रत्वविधानम् । ज्ञाता० ४६|
एगत्था - एकार्थाः एके च ते अर्थाश्वेति एकार्थाः ऐकेषांचित् न सर्वेषां निखिलानां वक्तुमशक्यत्वादर्थाःजीवादयः । सम० ११३ |
एगदिसिं एकया दिशा पूर्वोत्तरलक्षणया जाता० ४५ एगदुवारा - एकद्वारा-एकप्रवेशनिर्गममार्गा। ज्ञाता० २३८|
[222]
-
एगदिट्ठी- एकदृष्टिः बद्धलक्षः । प्रश्न० १५८ | एगन्तुच्छेय सर्वथा उत् प्राबल्येन छेदो विनाशः एकान्तोच्छेदः - निरन्वयो नाश इत्यर्थः । दशवै० ४०| एगपक्खं- एकपक्षः, एकः पक्षो ब्राह्मणलक्षणो यस्य तत् | उत्त० ३६० |
एगपक्खी एकपक्षिकः- एकवाचनः एककुलवत्त व्यव० २१२अ। एकपक्षिकः-अल्पश्रुतः। व्यव० २१३अ। गुरुआाता भ्राता गुरुगुरुर्गुरुनप्ता समानकुलश्च
-
“आगम-सागर-कोषः” [१]