________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
९०
२३९।
पतापप्रधानवृत्तिलक्षणा यस्य स एकधारः। ज्ञाता०८०१ | मोक्षः संयमो वा। सूत्र. २३५।। एकान्तधारा-तीक्ष्णधारा। उत्त० ३२७। एकान्ता-एकवि- | एगइओ- एकदा कदाचिद् एकचरो वा। आचा० ३३०| भागाश्रया धारा यस्य स एकान्तधारा। ज्ञाता०५१। एगइया- एककाः, एके केचनेत्यर्थः। भग० ३२ एगंतपंडिए- एकान्तपण्डितः-साधुः। भग० ९१| एगइयाणं- एकेषां, न तु सर्वेषाम्। भग० १२९। एगंतबाले- एकान्तबालः-मिथ्यादृष्टिः अविरतो वा। भग० | एगईओ- एकः कश्चिदेकाकी वा। आचा० ३३०
एगउ- एकस्मिन् देशे। ज्ञाता०९३। एगंतमंतं- एक इत्येवमन्तो-निश्चयः यत्रासावेकान्त एक | एगओ- एकतः। ज्ञाता०७०| एकः स एक एककः, एको वा इत्यर्थः अतस्तमन्तं भूभागम्। भग. २९०
प्रतिमाप्रतिपत्त्यादौ गच्छतीत्येकगः। एकं वा एगंतमोणेण- एकान्तमौनेन-संयमेन करणभूतेन। सूत्र० कर्मसाहित्य-विगमतो मोक्षं गच्छति
तत्प्राप्तियोगानुष्ठानप्रवृतेर्यायीत्येकगः। उत्त० १०८१ एगंतरं- एकान्तरं-एकेन चतुर्थलक्षणेन तपसाऽन्तरं- एगओखहा- एकस्यां दिश्यशाकारा। स्था०४०७। यया व्यवधानं यस्मिंस्तत् उत्त०७०६।
जीवः पुद्गलो वा नाड्या वामपाादेस्तां प्रविष्टस्तयैव एग- एकः-असहायो रागद्वेषादिसहभावविरहितो गत्वा पुनस्तवामपार्वादावुत्पद्यते सा एकतः खा, गौतमा-दिरित्यर्थः। उत्त० २४१।
एकस्यां दिशि वामादिपावलक्षणायां खस्य-आकाशस्य तथाविधतीर्थंकरनामकर्मोदया
लोकनाडीव्यति-रिक्तलक्षणस्य भावादिति। भग०८६६) दनुत्तरावाप्तविभूतिरद्वितीयः, तीर्थंकरः।
एगओवंका- एकतः-एकस्यां दिशि वङ्का-वक्रा घातिकर्मसाहि-त्यरहितः। उत्त० २४१। एकत्र। ओघ. एकतोवक्रा। भग०८६६। ३३। असहायः। स्था० ३५। तत्र प्रदेशार्थतया
एगओवत्ता-द्वीन्द्रियजीवविशेषाः। प्रज्ञा०४१। असंख्यातप्रदेशोऽपि जीवो द्रव्यार्थतया एकः, अथवा एगखम्भ- एकस्तम्भः-एकः स्तम्भो यस्मिन् सः प्रतिक्षणं पूर्वस्वभावक्षयापरस्व
प्रासादः। दश०४१। रूपोत्पादयोगेनानन्तभेदोऽपि
एगखुर- प्रतिपदमेकः खरो येषां ते एकखाः -अश्वादयः। कालत्रयानुगामिचैतन्यमात्रा-पेक्षया एकः, अथवा जीवा० ३८१ प्रतिपदमेकः खुरः-शफो येषां ते एकखुराःप्रतिसन्तानं चैतन्यभेदेनानन्तत्वेऽप्या-त्मनां
अश्वादयः। प्रज्ञा०४५। एकः खुरः चरणे येषामधोवसंग्रहनयाश्रितसामान्यरूपापेक्षयैकत्वम् इति। सम०५) हँस्थिविशेषो येषां ते एकखरा-हयादयः। उत्त०६९९। मोक्षोऽशेषमलकलङ्करहित्वात् संयमो वा
एगगयं-एगांगिकं-तक्रम्। व्यव० ८१ आ। रागद्वेषरहितत्वात्। आचा० २१२। पूर्वपूर्वरूपः | एगगुण- एकगुणः एकेन गुणो-गुणनं-ताडनं यस्य स उत्तरोत्तररूपः, आद्यः पर्यव-सानो वा। प्रज्ञा० २६५ एक-गणः। स्था० ३५।। धर्मसहायविप्रभुक्तः अल्पसागा-रिकस्थितो वा। दशवैः | एगगुणकालए- एकः-सर्वजघन्यो गुणः-अंशस्तेन १८८१ उद्रेकावस्थावतिनैकेन गुणेन
कालकः परमाण्वादिरेकगुणकालकः-सर्वजघन्यकृष्णः। स्पर्शाख्येनोपलक्षितः इति एकः-वायुः। आचा० ७५) अनुयो० ११११ एकाकी, असहायः। स्था० १९०। आन्तरव्यक्तरागादि- एगग्ग- एकाग्रस्य-एकालम्बनस्यार्थाच्चेतसो भावः सहायवियोगात् अद्वितीयः
एकाग्ग्रंध्यानम्। उत्त० ६२१। तथाविधपदात्यादिसहायविरहात्। ज्ञाता० ३४। सदृशः।। एगग्गचित्त- एकाग्रचित्तः-एकाग्रालंबनः। दशवै०५७। ज्ञाता० १७। एकः-रागद्वेषरहिततया ओजाः,
एगग्गमणो- एकाग्रमनाः-अवहितचित्तः। उत्त. ५९९) यदिवाऽस्मिन् संसारचक्रवाले पर्यटन्नसुमान् स्वक- एगग्गहण- एकग्रहणेन-एकश ब्देन। भग० १४९। तसुखदुःखफलभाक्त्वेनैकस्यैव परलोकगमनतया एगग्गहणगहिया- एकग्रहणगृहीता-एकग्रहणेनसहैकक एव भवति। सूत्र. २६५। समानः। राज०४९। एकशब्देन-धर्मास्तिकाय इत्येवंलक्षणेन गृहीता ये ते
मुनि दीपरत्नसागरजी रचित
[221]
“आगम-सागर-कोषः" [१]