________________
[Type text]
अगुणरिणं- अगुणा एव अनंतगुणाणं अणंति वा रिणति वा एगट्ठा तं च दशवे. ८९
आगम - सागर - कोषः ( भाग :- १)
अगुणा- अगुणाः, मिथ्यात्वादयो दोषाः । उत्त० ४३१| अगुत्ती- अगुप्तिः, इच्छाया अगोपनम्। परिग्रहस्य
त्रयोविंशतितमं नाम । प्रश्न० ९२ ॥
अगुरु- अगुरुः, सुगन्धिद्रव्यः । आव० १०१। काष्ठविशेषः । जीवा० १३६
अगुरुलहु- अगुस्कलघुकम्, अत्यन्तसूक्ष्मं भाषामन:कर्मद्रव्यादि स्था० ४७५
अगुरुलघु– यदुदयात् प्रणिनां शरीराणि न गुरूणि नापि लघुनि तत् । प्रज्ञा० ४६३१ सूक्ष्मपुद्गलद्रव्याणि जम्बू०
१३० |
अगुरुलहुफासपरिणामे स्पर्शविशेषः । सम० ४१| अगेहि अगुद्धि: - भोजनादिषु परिभोगकाले अनासक्तिः ।
भग० ९७|
अगो- अगः, विपाककालेऽपि जीवविपाकियतया शरीरपुद्गलादिषु बहिःप्रवृत्तिरहितः, अनन्तानुबन्ध्यादिः ।
उत्त० १९|
अग्गं- अयम्, अपरिभुक्तम् जीवा० २५४ अग्यम् प्रधानम्। प्रश्र्न॰ १३६। अन्तः । भग० ३५ | मूर्धा । प्रज्ञा० १०८) परिणामः । सूर्य० २८० आलम्बनम, आव० २६५ परिमाणम्। भग० ३५ | संयमतपसी मोक्षो वा । आचा० १६०| भवोपग्राहिकर्म्मचतुष्टयं आचा० १६० । प्रमाणम् । स्था० ४६२| कोटिः। उत्त० २८३ । अग्रं वरं प्रधानं अहवा जं पढमम्। निशी० १४२अ
अग्ग - निर्वाणस्थानम् । आव० १४८ ।
द्रव्यावगाहनाद्ययेषु । आचा० ३१८ अग्गकूरमंडी- अग्रकूरमण्डी, ओदनस्योपरिभागः आव
५७५|
अग्गकोडीणं- अग्रकोटयः प्रकृष्टा विभागाः । जम्बू. ९५| अग्गजायाणि अग्रजातानि, वनस्पतिविशेषः । आचा.
३४९|
अग्गजिन्भा - अराजिहवा, जिह्वायं स्था० ३९५ अग्गतावसगोत्ते- अग्रतापसगोत्रम् । सूर्य० १५०। अग्गपलंब - आम्रातकफलं। बृह० १४३ आ तलादिप्रलंबा | निशी० १२४ आ ।
अग्गपिंडो- जड़ दिणे २दाहिसि, अग्गपिंडो अग्गकुरो ।
मुनि दीपरत्नसागरजी रचित
[22]
[Type text )
निशी० ९० आ । अयपिण्डम् - निष्पन्नस्य शाल्योदनादेरा-हारस्य देवताद्यर्थ स्तोकस्तोकोद्धारं । आचा० ३३६ | काक पिण्डयां आचा० ३४० | शाल्योदनामेः प्रथममुद्धृत्य भिक्षार्य व्यवस्थाप्यते । आचा॰ ३२६। अप्रवृत्ते परिवेषणे आदावेव यो गृह्यते ।
स्था० ५१५|
अग्गबीए- अग्रबीजाः, अग्रे बीजं येषामुत्पद्यते ते तलताली - सहकारादयः शाल्यादयो वा, अग्राण्येवोत्पत्तौ कारणतां प्रतिपद्यन्ते येषां कोरण्टादीनां ते वा सूत्र- ३५०१
अग्गबीय- अग्रबीजाः, कोरण्टकादयः। दशवै० १३९ | आचा० ५८१ वीयादयः स्था० १८६ | जपाकुसुमादि ।
आचा० ३४९|
अग्गभावे अग्रभावम्, धनिष्टा गोत्रम्। जम्बू. ५००% अग्गमहिसी - अग्रमहिषी, पट्टराज्ञी। जीवा० १६२ | स्था० ११७ |
अग्गरसो- अग्ग्रः रसश्र्च, प्रधानो मधुरादिकश्र्च, अग्ग्रो रसः शृङ्गारादिकः । उत्त० ४०५ |
अग्गल - अर्गलम्, गोपुरकपाटादिसम्बन्धि दशव० ९८४१ अग्गल - अर्गलः, षडशीतितमग्रहनाम जम्बू. ५३५1 अग्गलपासाया- अर्गलाप्रासादाः, यत्रार्गला नियम्यन्ते । जम्बू ० ४८ | जीवा० २०४ |
अग्गला - गोवाडादीहारेसु भवति । दशकै० ८५ । अर्गला, प्रतीता। जीवा० २०४ | जीवा० ३५९ | अधिकं । उत्त० ७,
६६०
अग्गलापासाय- अर्गलाप्रासादः, प्रासादे यत्रार्गला प्रविशति सः । जीवा० ३५९ |
अग्गवपूरओ- परिधानविशेषः । बृह० १०२अ । अग्गविडवं- अग्रविटपम्, शाखामध्यभागाग्यं, विस्ताराग्रं वा । प्रश्न ० ९२ श
अग्गसिरा- अग्रशिरः उष्णीषलक्षणम् । जम्बू० ११३ | अग्गसिंगं- अग्रशृङ्गम् आव. १७४१
अग्गहणं- अनादरः। ओघ० ९४ | बृह० २४५ अ अग्गहत्था - अग्रहस्ता, बाहोरयभूताः शयाः अनुत्त०६। अग्रहस्तौ भुजौ प्रजा० ९९|
अग्गहत्यो- अग्रहस्तः, बाहवग्रभागवर्ती हस्तः । जीवा. २७५ |
“आगम-सागर-कोषः” [१]