________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अगडेसु-अवटेषु, कूपेषु। प्रज्ञा० ७२।।
अनभिलाषविषयभूताम्। भग० ६७२। अगडो-कूपः। निशी० ४३ अ। अवटः, कूपः। प्रज्ञा० २६७। | अगारं-अगैः कृतं गृहम्। निशी. १४० अ। गेहम्। प्रश्न. अगणि-अग्निः, इन्धनस्य प्लोषक्रियाविशिष्टरूपस्तथा | गृहम्। आव० ३२९। अगारः, गृहस्थः । आव० ३२९| विदयुदुल्काशनिसङ्घर्षसमुत्थितः
अगार-अगारम्, गृहम्। दशवै०६२। सूर्यमणिसंसृतादिरूपश्च। आचा०४९। आव० ६२१। अयः अगारविय-अगारस्थितभाषा-गृहस्थभाषा। व्यव० ५४| पिण्डानुगतः। दशवै. २२८१ दशवै० १५४। अग्निभयात्- अगारधम्म-अगारधर्मम्, गृहाचारं गार्हस्थ्यम्। उत्त. प्रदीपनभयात्। ओघ०११८५
५७८१ अगणिज्झामिय-अग्निध्यामितम्, वह्निना ध्यामितं, | अगारबंधणं- गृहपाशं पुत्रकलत्रधनधान्यादिरूपम्। श्यामी-कृतम्। भग० २१३।
आचा०४२९। अगणि-झूसिए-सेवितः, क्षपितः। भग०६८३।
गारत्थेहि-अगारस्थेभ्यः, अनमतिवर्जसर्वोत्तमदेशविरअगणिज्यूसिय-अग्निना शोषितं, पूर्वस्वभावक्षपणात्, तिप्राप्तेभ्यः। उत्त० २५० अग्नि-नना सेवितां वा। भग० २१३।
अगारा-अगाराः, गृहिणः। स्था० ५३ अगणिपरिणामिय-अग्निपरिणामितम्,
अगाराओ- गृहवासात्। जम्बू० १४५) सजाताग्निपरिणामम्। भग० २१३।
अगारिसामाइयङ्गाई-अगारिणो-गृहिणः सामायिकंअगणी- अग्निः । ओघ० १५६। चतुर्दशशतके
सम्य-क्त्वश्रुतदेशविरतिरूपं तस्याङ्गानिपञ्चमोद्देशकः। भग०६३०|
निःशकताकालाध्ययना-णव्रतादिरूपाणि अगतं- नकुलाज्जादि। निशी. ७६अ।
अगारिसामायिकाङ्गानि। उत्त० २५१। अगतो-अगदः, औषधिः। आव०८३५
अगारी-अगारी, क्षत्रियादिकः। सूत्र० १४३। गृही, अगत्थिओ- वृक्षविशेषः। अनुत्त० ५।
असंयतः। स्था० १८१। जम्बू० १४५१ अगत्थिगुम्मा-अगस्त्यगुल्माः। जम्बू० ९८१
अगालिणो-अगारिणः। बृह. २८२ अ। अगत्थी-अगस्तिः , ग्रहविशेषः। जम्बू० ५३५। स्था० ७९| | अगाहा-अगाधा, अपरिमितजला। आव० ८१९। अगदो- अणेगदव्वेहि। निशी० १८ आ।
प्रायोगंभी-रम्। दशवै० २२० अगमा-वृक्षाः। बृह. १८३आ। निशी० १५२ आ, १८३ | | अगिण्हियव्वं-अग्रहीतव्यम्, अनुपादेयं, हेयम्। दशवै. अगमेत्त- ज्ञात्वा, आज्ञापयेदात्मानमनासेवनयेति। ८० आचा० २१९
अगिला- अग्लानिः। नि०१७ आ। अग्लानः-उचितकअगम्मगामी-अगम्यगामी, भगिन्यायभिगन्ता। र्तव्यसहिष्णः। आचा. २८१। प्रश्न०३६।
अगिलाए- अग्लान्या, अखिन्नतया बहुमानेनेत्यर्थः। अगर-अगुरुः दारुविशेषः। प्रश्न. १६२।
स्था० २९९ अगरला-सुविभक्ताक्षरता। औप० ७८।
अगिलायउ- अग्लान्यैव, शरीरश्रममविचिन्त्यैव। उत्त. अगरिहिअं-अगर्हणीयम्, सामायिकनवमपर्यायः। आव. ५३६| ४७४।
अगीयत्थं-अपरीणामग, अतिपरिणामगाय। निशी. ४५ अगलदत्तो-अगडदत्तः। उत्त० २१५
आ। अगहणे-अग्रहणे-अकरणे। ओघ० १४९।
अगीयत्थत्त-अगीतार्थत्वम्। आव. ५२ अगा-वृक्षाः। निशी. १४०।
अगीयत्थो-जेण आवस्सगादीयाण अत्थो ण स्तो। अगामितं- अगामिक, अकामिक-अनभिलषणीय। स्था. निशी० २५॥ ३१४)
अगुण- अगुण, अविद्यमानगुणः। दशवै० २६३। अगामियं-अगामिकां, अकामिकां वा
| अगुणगुणे- वक्रता। आचा० ८६।
मुनि दीपरत्नसागरजी रचित
[21]
“आगम-सागर-कोषः” [१]