________________
आगम- सागर - कोषः (भाग:- १)
[Type text)
ऊसितोदग- उच्छ्रितोदकः- उच्छ्रितमुदकं यस्मिन् सः । जीवा० ३२१ |
ऊसित्तो उपसिक्तः, अपत्योत्पादनसामर्थ्यविकलः, निर्बीजः बृह० ९७ आ णो जस्स अवच्चं उप्पज्जति निब्बीओ सो | निशी० ३१ अ ऊसिय उच्छ्रितं ऊध्वीकृतम्। भग० ५४१। उच्छ्रितःऊधवकृतः उत्सृतो वा अपगतः। राज० १२३] उच्छ्रितं —ऊर्ध्वं नीतम्। ज्ञाता० १६ । उत्सृता-प्रबलतया सर्वासु दिक्षु प्रसृता । सम० १३९ । उच्छ्रुतः-ऊर्ध्वकृतः । जीवा० २४६। उत्सृतः। आव॰ ७७२। उत्सृतं लम्बमानम् । जीवा० २०५| उच्छ्रितम्-उन्नतम्। ऊर्ध्वकृतं, अपगतः, अपनीतः । भग. १३५1 नन्दी० ४६१ उच्छ्रतं. उद्ध्वम्।
भग० १८७ | ऊसियपडागं- उच्छ्रितपताकम् आव० ३०० ऊसियफलिह उच्छ्रितस्फटिकाः उच्छ्रितमुन्नतं स्फटिकमिव स्फटिकं चित्तं येषां ते मौनीन्द्रप्रवचनावाप्त्या परि-तुष्टमानसा इत्यर्थः । उच्छ्रितःअर्गलास्थानादपनीयोद्ध्वीकृतो न तिरश्चीनः कपाटपश्चाद्भागादपनीत इत्यर्थः परिघः अर्गला येषां ते उच्छ्रितपरिघः । भग. १३५ उच्छ्रितं स्फाटिकमित स्फाटिकं - अन्तःकरणं यस्य सः । राज० १२३ | ऊसिरं- जीवाश्रयस्थानमित्यर्थः । निशी० ६० आ । ऊसीसयं- उच्छीर्षकम् । आव० १२४ ॥ ऊसूरं वेलातिक्रमः। ओघ. १४२१ ऊसूरओ- ऊत्सूर आ. १०३३
उह- सम्भवत्पदार्थविशेषास्तित्वाध्यवसाय ऊहस्तर्क:एवमेवं चैतत्स्यात् । आचा० २३० |
ऊहा- बुद्धिः । दशकै १२५ स्वतर्कबुद्धिः । आव• ३२४ स्ववितर्कात्मिका । उत्त० १८१ ।
ऊहिय - ऊहितः ज्ञातः । आव० ७२१।
- X - X - X -
(ऋ)
ऋक्षा:- अच्छाः। जीवा० ३८ |
ऋजुप्रज्ञत्वं मध्यमजिनयतीनां विशेषणम् । आव ७९॥ ऋजुश्रेणिप्रतिपन्न:- यो भवोपग्राहिकर्मजालं
क्षपयित्वाऽस्पृशद्गत्या सिद्ध्यतीति । आव० ४४१ । ऋज्वी यस्यामेकां दिशमभिगृयोपाश्रयाद् निर्गतः प्राञ्जलेनैव पथा समश्रेणिव्यवस्थितगृहपङ्क्तौ भिक्षां
मुनि दीपरत्नसागरजी रचित
[Type text]
परिभ्रमन् तावद् याति यावत्पङ्क्तौ चरमगृहं, तो भिक्षामगृहणन्नेवापर्याप्तेऽपि प्राञ्जलयैव गत्या प्रतिनिवर्तते सा ऋज्वी । बृह० २५७॥
ऋणं पापम् प्रश्ना
ऋणघ्ना- ऋणं कर्म तद्धना। आव० ५१५
ऋतं दुःखं, पीडितम् । स्था० १८८) दुःखम् । आव पटम पीडितः । भग० ५६०। दुःखपर्यायवाची उत्त० ६०९। ऋतुबद्धावग्रहः- अवग्रहस्य द्वितीयो भेदः । सम० २३ | ऋतुमासः कर्म्ममासः, स त्रिंशद्दिवसप्रमाणः बृह
१८६ |
ऋतुसंवत्सरः- सावनसंवत्सरः । स्था०३४५ ऋद्धा भवनादिभिर्वृद्धिमुपगता । ज्ञाता० १। ऋषभः- प्रथमतीर्थंकरः । ज्ञाता० १२९| ऋषभमण्डलप्रविभक्तिः- एकादशो नाट्यविधिः । जीवा०
२४६
ऋषभदत्तः- कोडालसगोत्रब्राह्मणविशेषः । आव० १७८१ ऋषभस्वामी प्रथमतीर्थकर व्यक २ आ ऋषितः - नोपशमं नीतः । व्यव० २२४ आ । ऋषिवादिका:- गन्धर्वभेदविशेषः । प्रज्ञा० ७०| - X - X - X - (ए)
पंती आगच्छन्ती। बृह. १६७ आ
तो- आगच्छन् । आव० ४२० पंतओ आगच्छन्। आव. १९६६
ए वाक्यालंकारे। अनुयो० १७६) अलङ्कारे। भग ७०५१ वाक्यालङ्कारे। भग॰ ८२| आमन्त्रणार्थः, अलङ्कारार्थोऽवा भगः ३७॥
एइंसु - ज्ञातवन्तोऽनुभूतवन्तः । भग०७२६ एइणा- अनेन बृह० ११०अ
एई- इयती आव० ५१३३
एककाः- अध्ययनविशेषः । स्था० ३८७
एकखुर- अश्वगोहस्तिसिंहादयः । सम० १३५ एकतश्चक्रवालं- एकस्यां दिशि नटानां मण्डलाकारेण नर्त्तनम्। जम्बू॰ ४१५। एकतोवक्रद्विधातोवक्रएकतश्चक्रवालद्विधातश्चक्रवा
चक्रा-र्दचक्रवालाभिनयात्मकः- चतुर्थी नाट्यविधिः । जीवा० २४६| जम्बू. ४१५
एकलोवक्र- एकतोवक्रं नाम नटानां एकस्यां दिशि धनुराकार-श्रेण्या नर्त्तनम् । जम्बू० ४१५ ।
आगम-सागर-कोषः " [१]
[219]