________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
५९ ॥
ऊसभूमी-सिंधुविषये भूमिः। निशी. १६१ अ। उहसेइ-अपहसति। आव. २१९।
ऊसरदेस-ऊषरदेशः। आव० ८३९। -x-x-x-x
ऊसविए-उत्सM-ऊसिक्किऊणेत्यर्थः, ऊध्वीकृत्य वा।
भग. ९३। ऊखा-कुम्भी। प्रश्न.१७
ऊसविय-उच्छ्रितानि। भग० ५४१। उच्छतं-ऊध्वी -कृतम् ऊणं-ऊनम्-वर्णादिभि_नम्। सूत्रदोषविशेषः। आव०
| ज्ञाता० १३९। ३७४। यद् व्यञ्जनाभिलापावश्यकैरसम्पूर्णं वन्दते,
ऊसवे-उच्छृतं करोति। भग० १७५ कृतकर्मणि अष्टा-विंशतितमो दोषः। आव० ५४४१
ऊसवो-जत्थ सामण्णभत्तविसेसो कज्जइ सो ऊसवो। ऊणगसयभागो-ऊनशतभागः-शतभागोऽपि न पूर्यत
निशी. १६२ । जत्थ तं च उवसाहिज्जति जणो य इत्यर्थः। आव० ५२२
अलंकिय विभूसितो उज्जाणादिस् मित्तादिजणपरिवडो ऊणोअरिआ-ऊनोदरस्य भाव ऊनोदरता। दशा०२७।
खज्जपेज्जादिणा उवललति। निशी. १४ आ। उत्सवःऊणोयरिया-अवमस्य-ऊनस्योदरस्य
शक्रोत्सवादिः। आव० १२९। करणमवमोदरिका। भग० ९२११
ऊससंति-उच्छ्वसन्ति-बाह्यक्रियां कुर्वन्ति। प्रज्ञा०२१९। ऊनं-अक्षरपदादिभिरेव हीनमनम्। हेतदृष्टान्ताभ्यामेव
ऊससिअं- उच्छवसितं-उत्-ऊर्ध्वं प्रबलं वा श्वसितम्। हीन-मनम्। अनुयो० २६१।
आव०७७९| ऊरणय-ऊरणिक। आव०६२३।
ऊससिय-उच्छवसिता-उद्भिन्नाः। उत्त०४८१। ऊरणिया-ऊर्णिका। आव० ६२३।
ऊससियरोमकूवो-उच्छवसितरोमकूपः-उच्छवसिता ऊरणि-अविला। पिण्ड०७१।
इवोच्छ्व-सिताः-उद्भिन्ना रोमकूपा-रोमरन्ध्राणि ऊरुगं-ऊरुः। ओघ० १२५
यस्यासौ। उत्त०४८१। ऊरुघंटा-जङ्घाघण्टा। ज्ञाता० २३९।
ऊसासनीसासे-उच्छवासेन युक्तो निःश्वास ऊरुयाल-ऊरुदारः- ऊर्योः-जङ्घयोर्दारो-दारणं ज्वालो वा
उच्छवसनिः-श्वासः-प्राणः। जम्बू० ९० ज्वालनं यः सः। प्रश्न०१७
ऊसासपए-उच्छवासपदं, प्रज्ञापनायाः सप्तमं पदम्। ऊरुयावल-ऊरुकयोरावलनं ऊरुकावलः। प्रश्न. ५७
भग०१९ ऊर्ध्वलोकः- शुभलोकः। जम्बू० २४९।
ऊसासा-यावद्भिः समयैः पादो वृत्तस्य नीयते ऊर्ध्ववेदिका-यत्र जाननोरुपरि हस्तौ कत्वा प्रत्यपेक्षते।
तावत्समया उच्छवासाः। स्था० ३९३। उच्छवासाः। प्रज्ञा० वेदिकायाः प्रथमभेदः। स्था० ३६२।
२४६। सङ्ख्येया आवलिका उच्छवासः। जीवा० ३४४| ऊस-उषो-यद्वशादूषरं क्षेत्रम्। प्रज्ञा० २७। ऊषरादिक्षेत्रो
प्रज्ञा-पनायाः सप्तमं पदम्। प्रज्ञा०६। सङ्ख्येया द्भवो लवणिमसम्मिश्रो रजोविशेषः। पिण्ड० ८। क्षारम
आवलिका उच्छ्वासः-अन्तर्मुखः पवनः। जम्बू० ९०। त्तिका। उत्त०६८९। ओषः-क्षारमृतिका। आचा० ३४२
ऊसासेहि-उच्छवासय-मारय। आव० ८१९) अवश्यायः। ओघ. १३०
ऊसिअ-उच्छ्रितानि-लम्बमानानि। जम्बू. ५०| ऊसड-उत्सृतः, उच्चः। जीवा. २००५
प्रबलतया सर्वासु दिक्षु प्रसृता उत्सृता। जम्बू० ५३। ऊसढं-उच्छ्रितं वर्णादिगुणोपेतं। आचा० ३३९। उत्सृतं
जीवा० १७५उच्छ्रितं-उत्कटम्। जम्बू०५२२ ऋद्धिमत्कुलम्। दशवै० १८६। वर्णगन्धरसस्पर्शोपपेतम्।
ऊसिए-उच्छ्रितं-लम्बमानम्। जीवा० ३६१। आव०७२६। उच्छ्रितं वर्णगन्धादयुपेतम्। आचा० ३९०
ऊसिओदयं-उच्छृत-ऊर्ध्वं उदय-आयामो यत्र गमने उत्कृष्टम्। व्यव० १८९अ। उच्च। दशवै. ८७
तच्छ्रितोदयं, ऊर्ध्वपताकमित्यर्थः। भग० १८७। ऊसत्त-उत्सक्तः-उपरिलग्नः। जम्बू०७६। ऊर्ध्वं सक्त
| ऊसिता-उत्सृता-प्रबलतया सर्वासु दिक्षु प्रसृता। जीवा० उत्सक्तः-उल्लोचतले उपरिसंबद्धः। प्रज्ञा० ८६। जीवा.
| ३७९। सूर्य. २६३ १६०, २२७।
मुनि दीपरत्नसागरजी रचित
[218]
“आगम-सागर-कोषः” [१]