________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
उसण्णं- लोअगपरिभोगं उसण्णं भण्णइ। निशी. १५९। जम्बू०८८1 उसण्हसण्हिआओ-अतिशयेन प्राबल्येन च
उसहकूडे- ऋषभकूटः। जम्बू० २५०। लक्ष्णलक्ष्णिका उलक्ष्णलक्ष्णिका। अनुयो० १६३| | उसहछाया-वृषभच्छाया-छायायाः सप्तमो भेदः। प्रज्ञा० उसभ- ऋषभः, पञ्चदश कुलकरनाम। जम्बू० १३२ ३२७ भरतचक्रिपिता। आव. १६२| सम० १५२। वृषभः- उसहपुरं- ऋषभरं-नगरविशेषः। उत्त० १०५। भूषणविधिविशेषः। जीवा० २६९। ब्रह्मदत्तपत्न्याः उसा- बेहो। निशी० ८३। शिलायाः पिता। उत्त० ३७९। समग्रसंयमभारोद्वहनाद उसिण-तावितं तं चेव ववगयजीवं, एक्कसि धोवणं। वृषभः। आदिजिनः। आव०५०२। सम्प्रदायगम्यं निशी०११८ आ। निदाधादितापात्मकम्। उत्त० ८२ द्रविडवंग- जम्बू. १०७। पट्टः। सम० १४९।
उष्णः-धर्मः। स्था० २८७ आहारपाकादिकारणं परिवेष्टनपट्टः। स्था० ३५९। प्रज्ञा० ४७२।
वह्नयाद्यनुगतः। अनुयो० ११०| उष्णो माईवपाककृत्। उसभकण्ठो-वृषभकण्ठः-वृषभकण्ठप्रमाणो रत्नविशेषः। स्था० २६। उष्णः-अप्रास्कम्। दस० २०६। जीवा० २३४१
उसिणपरितावे-उष्णपरितापः-उष्णं-उष्णस्पर्शवद भशिउसभकूड-ऋषभकूटः, जम्बूद्वीपे उत्तरार्द्धभरते पर्वतः। लादि तेन परितापः। उत्त० ८९। जम्बू०८७ आव० १५१|
उसिणब्भूए- अस्वाभाविकमौष्ण्यं प्राप्तः। भग० १७५ उसभज्झया-वृषभध्वजाः-वृषभचिह्नोपेता ध्वजाः। उसिणोदए- उष्णोदकं-स्वभावत एव जीवा० २१५
क्वचिन्निर्झरादावुष्ण-परिणामम्। बादराप्कायभेदः। उसभनाराय- ऋषभनाराचं-यत्पुनः कीलिकारहितं संहननं प्रज्ञा. २८१ तत्। प्रज्ञा० ४७२।
उसिणोदगं-उष्णोदकं-क्वथितोदकम्। दशवै. २२८। उदउसभदत्त-नामविशेषः। भग० ६२०, ५३३, १४९, ५५६, वृत्तत्रिदण्डम्। पिण्ड० १७
५५७ आचा०४२९। नवमशते त्रयत्रिंशत्तमोद्देशकेs- उसिणोदगवियडेण-उष्णोदकविकटेन-उष्णोदकेनाप्रास्भिहितः। भग० ४७५। ऋषभदत्तः-इषकारनगरे
केनात्रिदण्डोवृत्तेन पश्चादवा सचितीभूतेन। गाथापतिः। विपा. ९५। जम्बूस्वामिनः पिता। निशी. आचा०३४२ २९ आ।
उसिय-उत्सृतानि-लम्बमानानि। राज०६४। उसभपुरं- ऋषभपुरं, धनावहराजधानी। विपा. ९४१ उसीर-उशीरं-वीरणीमलम्। ज्ञाता० २३२ जीवा. १९१| राजगृहस्यापरनाम। आव० ३१५१ नगरविशेषः। उत्त० | राज० ३४। मूलविशेषः। जीवा० १३६। ओशीरं-वीरणी१०४। राजगृहम्। स्था०४१४१ जीवप्रदेशप्ररूपकनिह्नवो
| मूलम्। प्रश्न. १६२ त्पत्तिस्थानम्। आव० ३१२
उसीसहवणं-सीसस्स समीवं उवसीसं, सीसस्स वा उसभसिरि- श्रीऋषभः। सम. १०६।
उक्खंभणं उसीसं द्ववणं-णिक्खेवो। निशी. २४७ अ। उसभसेण- मुनिसुव्रतजिनस्य भिक्षादाता। सम० १५१| | उसु- इषुः-बाणः। भग० ९३, २३०| शरपत्रफलादिसमुऋषभस्वामिनः प्रथमगणधरः। सम० १५२। बृह० २५४ दायः। भग० २३० अ। ऋषभसेनः-भरतपुत्रः। आव० १४९।
उसुअ- इषुकः-इषुकाकारमाभरणं, तिलकं वा। पिण्ड. उसभा- ऋषभा-शाश्वतप्रथमप्रतिमानाम। जीवा० २२८१ १२४। उसवियं-उवसामियं। निशी. २९४ अ।
उसुआर- इषुकारः-राजपुत्रविशेषः। उत्त० ३९४१ उसह-ऋषभः, संयमभारोदवहनादऋषभ इव ऋषभः, उसुआरपुरं- इषुकारपुर-नगरविशेषः। उत्त० ३७५१ वृषभो वा इति संस्कारः, तत्र वृषभ इव वृषभ इति वा, | उसुकारिज्ज- इषुकारीयं-उत्तराध्ययने वृषेण भातीति वा वृषभः। जम्बू. १३५१
चतुर्दशमध्ययनम्। उत्त० ३९३। उसहकूडप्पभाई- ऋषभकूटप्रभाणि, ऋषभकूटाकाराणि। | उसुकाल- उक्खलं, उदूखलं। निशी० ८३ आ।
मुनि दीपरत्नसागरजी रचित
[215]
“आगम-सागर-कोषः" [१]