________________
[Type text]
उव्वत्तणं उद्वर्तनम् - मार्गपरावर्त्तनं । बृह० १२९ आ उत्ताणयस्स पासल्लियकरणं निशी. २११ अ उद्वर्ततेयतो व्रजस्ततो याति । ओघ० ४७ उव्वत्तणा परावत्तणागुंचणपसारणा कायव्वा निशी
आगम-सागर- कोषः ( भाग :- १)
६० अ
उव्वत्तमाणे - अपवर्तयन्। आचा० ३४३। उव्वत्ता– जं पाडिहारियणिद्देज्जं तं । नि० २२५आ। उव्वत्तिया - तेणेव अगणिनिक्खित्तं ओयत्तेऊण एगपासेन देति । दशवै० ८०|
उव्वत्तेहि उद्वर्त्तय आव० ३५८
उव्वरं अतिप्रशस्यम्। व्यव० ४२१ आ उव्वरग- अपवरकम् । आव० ६२२| निशी० १७४ | उब्वरति उद्धरति । आक ८५श
उव्वरयं अपवरकम् । आव० ५६१। उव्वरिअ उवरितं यदधिकं जातम् ओघ० १८८ अतिरिक्तम्। ओघ॰ १८६ |
उव्वरियं- उद्धरितम्। पिण्ड० ७९ | अशनादेः शेषभागः ।
आव० ८५९|
उव्वरो उद्वरः धर्मोपतापः गृह• २९३ अ
उव्वलणं- उवलनं, अभ्यङ्गनम् । बृह० २१९ अ । उव्वलणेहि उदवेलनानि देहोपलेपनविशेषाः ज्ञाता० १८३ |
उव्वसिए– उद्वसितः-उत्थितः। ओघ० ४९। उव्वसिय उवस्य (उदुष्य)। आव ०७१। उव्वाओ - श्रान्तः । निशी० १६० अ । उव्वाण उद्वानं किञ्चित्सस्निग्धं ओघ० १७१। उव्वाता- परिश्रान्तः। बृह० ८० आ । व्यव० १५७अ उव्वाया- उद्वाताः-अतीवपरिश्रान्ताः । बृह० २४३ आ । परिश्रान्ताः । व्यव० २०२आ ।
उव्वालना- उद्वालना, निष्काशना । बृह० २५० अ उव्वासिअ उद्वासितः शोषितः । ओघ० १७४१ उव्वासेड़- उपहसति । आव० ६६९।
-
उव्विग्ग - उद्विग्नं-खिन्नम् । भग० १६६ । संजातभयः । विपा० ४३॥ उद्विग्नाः अथ पुनर्मानेन सार्द्धं युद्ध्यामहे इत्यपुनः-करणाशयवन्तः । जम्बू० २३९ । उद्वेगवान् ।
प्रश्न० ५२|
उव्विद्ध उद्विद्धं उद्ध्वम् । औप० ३। उद्द्विद्धं उण्डम् ।
मुनि दीपरत्नसागरजी रचित
[Type text]
ज्ञाता॰ २| ऊर्ध्वगतः। जम्बू० १४४ | उच्चा। आव० १८४ | उन्मिताः, उच्चैस्त्वेन वा। अनुयो० १५८१ उद्विद्ध:अत्यर्थमुच्चः । औप० ९| उच्चः । राज० ५१ उव्विहंताई- उत्पतन्ति ज्ञाता० २३२
उव्विहइ— ऊर्ध्वं विजहाति, ऊर्ध्वं क्षिपति । भग० २३०| उद्विजहाति ऊद्ध्वं क्षिपति । ज्ञाता० १६८० उव्विहति - उप्पाडेति । निशी० २५६ आ । उविहामि- नयामि । ज्ञाता० १३९ ।
उव्विहिय— उद्वृह्य-उत्प्रेर्य्य। भग० ६२८। उच्चीलए अपनीडक:- लज्जापनोदको यथा परः सुखमालोचयतीति। स्था० ४८६ ।
उच्वीहामि उच्चेष्यामि निशी. २०१ अ
उव्वेयग- उद्वेगक-इष्टवियोगादिजन्यः उद्वेगः, उद्वेजको वा लोकोद्वेगकारी चौरादिर्वा । भग० १९८ | उव्वेयण- उद्वेजनं-चलनम्। भग० ४७१। उव्वेयणओ - उद्वेजनकः-चित्तविप्लवकारी, उद्वेगकरः ।
प्रश्न० ५|
उव्वेयणयं उद्वेगकृत्। महाप्र०
उब्वेला उबेला आक ५१४५
उच्वेलियं उद्वेलितं, उत्सारितम्। बृह० २५५ आ उब्वेलेंति उवेलयन्ति । आव० १८९ ।
-
उब्वेले उद्वेलयितुं, उद्वेष्टयितुम् बृह• २५७ अ उव्वेह- उद्वेधः । अनुयो० १७१) जीवा. ३२२ उण्डत्वम् । ३२५, ३४३, २२७ राज० ९१ | जम्बू ० २८४ | सम० ९७ स्था॰ ५२५| बाहल्यम्। जम्बू० ३२७ । भुवि प्रवेशः । स्था० ६९| भूगतत्वम् । जम्बू० २८२ भूमा वगाहः । स्था० ४७९ । भूमिप्रवेशः । जम्बू. ७२१
उव्वेहलिया वनस्पतिविशेषः । भग०८०४ उष्ण:- स्पर्शस्याष्टमो भेदः प्रजा० ४७३ उष्णरूपा - योनिभेदः । आचा० २४|
उसक्कण रंधियपुव्वस्स उसक्कणं करेज्ज। निशी०
१४२ आ
उसक्कावेउ- उत्ष्वष्क्य, अधः प्राप्य । आव० ६२१ | उसक्को उत्कण्डुलः। निशी० ३६अ। उसगार - मत्स्यविशेषः । प्रज्ञा० ४४ | उसड़ा- उत्सृता उच्चाः । जम्बू. ४४ उसण- उष्णः प्रतिकूलः । स्था० ४४४५
[214]
“आगम-सागर-कोषः” [१]