________________
[Type text]
वचनविभक्तेद्वितीयो भेदः । अनुयो० १३४॥ यथा आत्मा न वध्यत इत्यादिविषयः । दशवै० १२० उपदेश:गुर्वादिना वस्तुतत्त्वकथनम्। प्रज्ञा॰ ५८। श्रुतस्य पर्यायः । विशे० ४२३ | कथनम् । आव० ६०४, २६५ उवएसदव्वमूलं उपदेशद्रव्यमूल- यच्चिकित्सको रोगप्र तिघातसमर्थ मूलमुपदिशत्यातुरायेति । आचा० ८८ उवएसई- उपदेशो-गुर्वादिना वस्तुतत्त्वकथनं तेन रुचिः - जिनप्रणीततत्त्वाभिलाषरूपा यस्य स उपदेशरुचिः । प्रज्ञा० ५८ ।
आगम- सागर - कोषः ( भाग :- १)
उवएसिया- उप. सामीप्येन देशिता उपदेशिता आव• ६२२ उवओग उपयोगः-स्वस्वविषये लब्ध्यनुसारेणात्मनः परिच्छेदव्यापारः । जीवा० १६ उपयोजनमुपयोगःविवक्षितकर्म्मणि मनसोऽभिनिवेशः । नन्दी० १६४ साकाराना-कारभेदं चैतन्यम् । स्था० ३३४ | जीवस्य बोधरूपो व्या-पारः। अनुयो० १६ । अवहितत्वम् । उत्तः ५६१| भावेन्द्रियस्य द्वितीयो भेदः । भग. ८७] मतिः । ओघ० १९६| उपयोगः- लब्धिनिमित्त आत्मनो मनस्साचिव्याद् अर्थग्रहणं प्रति व्यापारः । आचा० १०४ | चेतनाविशेषः । भग०१४९। चैतन्यं साकारानाकारभेदम्। भग० १४८१ उपयोजनमुपयोगः- विवक्षिते कर्मणि मनसोऽमिनिवेशः । आव० ४२६। विपाकानुभवनम् । दशव• ८६ श्रोतुस्तदभिमुखता। आव० ३४१। सावधानता। औप० ४८। स्वाध्यायाद्युपयुक्तता १४५ | स्वस्वविषये लब्ध्यनुसारेणात्मनो व्यापारः प्रणिधानम् । प्रज्ञा० २९४ प्रज्ञापनाया एकोनत्रिंशत्तमं पदम् । प्रज्ञा० ६ उपयोजनं उपयोगः भावे घञ्, यद्वा उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यते जीवोऽनेनेत्युपयोगः, पुंनाम्नि घ' इति करणे घप्रत्ययो बोधरूपो जीवस्य तत्त्वभूतो व्यापारः प्रज्ञा० ५२६1 दशवै० १०८ ॥
उवकप्पिया- उपकल्पिता । उत्त० २८७ उवकरण- उपकरणं-अङ्गादानाख्यः । बृह० ९८ अ । उपकरणं-ग्लानाद्यवस्थायामन्येनोपकारकरणम्। प्रश्न. १२९| उपधिः । परिग्रहस्य पञ्चदश नाम । प्रश्न० ९२ ॥ अङ्गम् । भग० २२४ |
उवकरणपणिधाणे उपकरणस्य
लौकिकलोकोत्तररूपस्य वस्त्रपात्रादेः
मुनि दीपरत्नसागरजी रचित
संयमासंयमोपकाराय प्रणिधानं प्रयोगः उपकरणप्रणिधानम्। स्था. १९६
उवकरणसंवरे उपकरणसंवर:
अप्रतिनियताकल्पनीयवस्त्रा द्यग्रहणरूपोऽथवा विप्रकीर्णस्य वस्वादयुपकरणस्य संवरणम् स्था० ४७३। उवकरिंसु अवकीर्णवन्तः । आचा० ३१११ उवकरिज्ज उपकुर्यात् ढोकयेत्। आचा० ३५१ । उवकरेउ - उपकरोतु । उपा० १५।
उवकरणे उपकरणे बृह० २८९ अ
उवकुलं- कुलस्य समीपं उपकुलम्। जम्बू० ५०६। उवकुला– उपकुलानि। सूर्य० १११।
उनकोसा कोशाया लघ्वी भगिनी उपकोशा आव• ६९५१
[Type text]
-
[202]
-
आव० ४२५|
उवक्कम- उपक्रमणं-आयुः पुद्गलानां संवर्त्तनं समुपस्थितं तत्। आचा० २९१ उपक्रमणमुपक्रमः, उपक्रम्यतेऽनेना-स्मादस्मिन्निति वोपक्रमःव्याचिख्यासितशास्त्रस्य समी- पानयनम्। आचा० ३। उपक्रमणं उपक्रमः दीर्घकालभा विन्याः स्थितेः स्वल्पकालताऽऽपादनम् । उत्त० ३२१ । उपेति - सामीप्येन क्रमणं उपक्रमः- दूरस्थस्य समीपापादनम्। अध० १। उपायेन परिजानम् । स्था० १५५ उपायपूर्वक आरम्भः । स्था. १५४ प्रकृत्यादित्वेन पुद्गलानां परिण-मनसमर्थ जीववीर्यम् । स्था० २२१ | अभिप्रेतार्थसामीप्यानयनलक्षणः । आव० २५७| कालगमनम् । बृह० २३० अ। नाशः। (आतु०)। कर्मवेदनोपायः । भग० ६५॥ स्वयमेव समीपे भवनमुदीरणाकरणेन वा समीपानयनम् । प्रज्ञा० ११७ उपक्रमः दूरस्थस्य वस्तुनस्तैस्तैः प्रतिपादनप्रकारैः समीपमानीय निक्षेपयोग्यताकरणं, उपक्रम्यते-निक्षेपयोग्यं क्रियतेऽनेन गुरुवाग्योगेनेति, उपक्रम्यतेऽस्मिन् शिष्य श्रवणभावे सतीति, उपक्रम्यतेऽस्माद्विनीतविनेयवि-नयादिति वा । अनुयो० ४५ उपक्रमणमुपक्रम इति भावसाधनः व्याचिख्यासितशास्त्रस्य समीपानयनेन निक्षेपावसरप्रापणं, उपक्रम्यते वाऽनेन गुरुवाग्योगेनेत्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मिन्निति वा शिष्य श्रवणभावे
आगम-सागर-कोषः " [१]