________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
उल्लवेति-आलापयन्ति। (गणि)।
जीवा० १६०| राज० ३६। सम० १३८ कुड्यमालानां उल्लवेइ-उल्लपति। आव० २१६)
सेटिकादिभिः संमृष्टीकरणम्। औप० ५। कुड्यानां उल्लवेयव्वो-विद्यापयितव्यः। आव० ३८४|
मालस्य च सेटिकादिभिः संमृष्टिकरणम्। जीवा० २२७। उल्लहिज्जंति-उल्लिख्यमाना। आव. २००९
प्रज्ञा०८६| उल्ला-तिता। निशी. ४६अ। आर्द्रः। आव०६२२१ उल्लोए-उल्लोकः, उल्लोचः। भग० ६४५। उपरिभागः। उल्लाट्टा-प्रत्यावर्तः। व्यव० १६७ आ।
जम्बू. ४९, ४००। जीवा० २०५। उल्लोचः-चन्द्रोदयः। उल्लालेमाणे-उल्लालयन्-ताडयन्। जम्बू. ३९७।
सूर्य.२९३। उल्लोकः-उपरितनभागः। जीवा०२०९, ३६० उल्लाव-उल्लापः-वचनम्। उत्त० ३३४। काक्कावर्णनम्। | उल्लोय-उल्लोकः-उपरिभागः। भग. ५४०| उद्देशः। भग. स्था० ४०७। काक्कावर्णनम्। ज्ञाता० ५७। भग० ४७८। ६५९। लेशोद्देशः। बृह. २५० आ। प्रतिवचनम्। ओघ० ५२। उल्लापम्। आव० २२३। उल्लोयगं-उल्लोचम्। आव० १२४ काक्कावर्णनम्। औप०५७
उल्लोलिया- मलगुटिका। गुटिका। आव० ६८०| उल्लावितो-उल्लापयन्। उत्त० ८५
उल्लोलेइ-उल्लोडयत्। आचा०४२३। उल्लिंचइ-उल्लिञ्चति-आकर्षति। पिण्ड. ११८ उल्हविज्जंतो-विदयापितः। आव० ३८४१ उल्लिंचण-उदकनिष्काशनम्। निशी. २०७आ। उवंगा-उपाङ्गानि-शिक्षादिषडङ्गार्थप्रपञ्चनपराः उल्लिउ-उल्लिखितः। उत्त०४६०|
प्रबन्धाः। भग. ११४| शिक्षादिषडङ्गव्याख्यानरूपाणि। उल्लिय-आर्द्रः। आव०६२११
अनुयो० ३६। उल्लिहावेइ-चुम्बयति-आस्वादयति। आव० ६८० उवंगाई-उपाङ्गानि-अङ्गावयवभूतान्यगुल्यादीनि। उल्ली-पनकः। स्था०४६०| पणगो। निशी० २५५ आ। प्रज्ञा० ४६९। पणओ। दशवै० ८०
उव-उप-सामीप्यार्थः। प्रज्ञा० ४। दशवै० १४५। भग० ३७ उल्लीण-अपह्रासः। (मरण)।
उपमेतिवत्सादृश्येऽपि दृश्यते। उत्त. २३५। सकृदर्थे, उल्लीना-उपलीना-प्रच्छन्ना। आचा० ३७१।
अन्तर्वचनः। आव०८२८। अभ्यधिकं पुनः पुनः। उत्त. उल्लुगं- अवरुग्णम्-भग्नम्। प्रश्न. २२॥
६४४॥ उल्लुगतीरं-उल्लुकतीरं-उल्लुकानद्यास्तीरे
उवइअ-उपचित्तौ, उन्नतौ, औपयिकौ, उचितौ, नगरविशेषः। उत्त. १६५।
अवपतितौ, क्रमेण हीयमानोपचयौ। जम्बू० ११२ उल्लुगा-उल्लुका-नदीविशेषः। उत्त० १६५। आव० ३१७ | उवइगं- उद्देहिका। निशी० ५७ आ। उल्लुगातीरं-उल्लुकातीरम्।
उवइज्जा-अवपतेत, आगच्छेत्। आचा० ३६५ पश्चमनिह्नवोत्पत्तिस्थानम्। आव० ३१२, ३१७ उवइस्सइ-उपदिश्यते-श्रोतृभावापेक्षया सामीप्येन उल्लुग्गंगी-म्लानाङ्गी। आव. ३९४|
कथ्यत। दशवै० ११० उल्लुण्हि-शिम्बीः। निशी. १४४ आ।
उवउग्गहकरो-किरियापरो। निशी० २६६ अ। उल्लुयतीरे-उल्लुकतीरं-उल्लुकानयास्तीरे
उवउत्त-उपयुक्तः-अनन्यचित्तः। दशवै० १०६। नगरविशेषः। भग०७०५
अवहितः। भग० ८९। णमोक्कारपरायणो। निशी० ४७ उल्लेति-आर्द्रयति। आव० १०१।
अ। उपयुक्तः-अभिष्वङ्गवान्। भग० ९०४। अभ्यवहृतम् उल्लोअ-उल्लोकः-अपरिभागः। जम्बू. ३२१।
| आचा० १७६| उल्लोइआ-उल्लोइयमिव उल्लोइअं च सेटिकादिना उवएस-उपदेशः-आदेशः। व्यव० १०आ। गुरुणाऽन्कुड्यादिषु धवलनम्। जम्बू०७६।
ज्ञातः। ओघ० १५१। उल्लोइयं- सेटिकादिना कुड्यानां धवलनम्। भग०५८२ | हिताहितप्रवृत्तिनिवृत्त्युपदेशनादुपदेशः। अनुयो० ३८॥ कुड्यानां मालस्य च सेटिकादिभिः संमष्टीकरणम्। अन्यतरक्रियायां प्रवर्तनेच्छोत्पादनं उपदेशः।
मुनि दीपरत्नसागरजी रचित
[201]
“आगम-सागर-कोषः" [१]