________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]]
सपा
आङ ईषदर्थत्वादीषल्लपनम्। स्था०४०७।
अन्त०१७ आलित्र, नौवाहनोपकरणः। आचा० ३७८। आलावगो-आलापकः। आव० २६०
आलिद्धा-आदिग्धाः, शिलायां शिलापत्रके वा लग्नाः। आलावणबंधे-आलापनबंधः-आलाप्यते-आलीनं क्रियत | भग० ७६६। एभिरित्यालापनानि रज्ज्वादीनि तैर्बन्धस्तुणादीनाम्। | आलिन्दकम्-अलिंदग, कुण्ड्ल्क म्। अन्यो० १५१| भग. ३९५, ३९८१
आलिसंदग- चपलकाः। जम्बू. १२४॥ चवलकप्रकाराः, आलावो- बहमाणणेहभरितो सरभसं
चवलकाः। भग० २७४धान्यविशेषः। भग० ८०२। णमोक्खमासमणाणंतितो गुरुआलावो भण्णति। निशी० | आलिसिंदया-चवलया। स्था० ३४४| २३७ आ।
आलिहइ-आलिखति, विन्यस्यति। जम्बू. १९२ आलिं-वनस्पतिविशेषः। जीवा. २००
आलिहमाण-आलिखन, ईषत्सकृद्वाऽऽकर्षन्। भग. आलिंग-आलिङ्गः, यो वादकेन मुरजमालिङ्ग्य ३६५ वाद्यते। जम्बू. १०१। मुरजो वाद्यविशेषः। जम्बू. ३१॥ आलिहाविज्जा-ईषत्सकृदवाऽऽलेखनम्। दशवै० १५२। मृन्मयो मरजः। जीवा० १०५
आलिहित्ता-आलिख्य, आकारकरणेन कृत्वा आलिंगकसंठित-आलिङ्गसंस्थितः, आवलिकाबाह्यस्य | अन्तर्वर्णका-दिभरणेन पूर्णानि कृत्वा। जम्बू. १९२| चतुर्दशं संस्थानम्। जीवा० १०४।
आलीढं- आलीढम्, आक्रान्तम्। आव०७०४। दक्षिणपादआलिंगण-आलिङ्गनम्, ईषत्स्पर्शनम्,
मग्रतो भूतं कृत्वा वामपादं पश्चात्कृत्यापसारयति, सम्प्राप्तकामस्य दशमो भेदः। दशवै० १९४। स्पृशनम्। अन्तरं दद्वयोरपि पादयोः पञ्च पादाः, लोकप्रवाहे प्रथम निशी० २५६ आ।
स्थानम्। आव० ४६५। यत्र दक्षिणं पादमग्रतः कृत्वा आलिंगणवट्टि-आलिङ्गनवर्ती, शरीरप्रमाणम्पधानेन वामपादं पृष्ठतः सारयति, अन्तरं द्वयोरपि पादयोः वर्तते यत्। जम्बू० २८५ जीवा० २३२। सूर्य. २९३। पञ्च पदानि तत्स्थानम्। उत्त० २०५। दक्षिणमुरुमग्रतो आलिंगणि-आलिगिनी, अप्रतिलेखितदूष्यपञ्चके मुखं कृत्वा वाममूरुं पश्चा-त्मुखमपसारयति, अन्तरा च चतुर्थो भेदः। आव० ६५२
द्वयोरपि पादयोः पञ्च पदाः ततो वामहस्तेन आलिंगपुक्खरे-आलिङ्गपुष्करम्, मुरजमुखम्। भग० धनर्गहीत्वा दक्षिणहस्तेन प्रत्यञ्चामाकर्षति तत्। १४५
व्यव०४६ आ। योधसंस्थानं। आचा०८९। योधस्थानम्। आलिंगणी-पुरुषप्रमाणं पार्श्वमुपधानं। बृह. २२० । । स्था० ३। वामरुअं अग्गओ काउंदाहिणपिट्ठतो वामहजाणुकोप्परादिसु जा दिज्जति सा। निशी० ६१ । । त्येण धणू घेत्तूणं दाहिये एयं गच्छइ। निशी. ९० अ। आलिंगिता-पुरिसेणित्थीस्तनादिषु स्पृष्टा। निशी० ११३ | आलीणाणि- ईसिं लीणाणि। दशवै० १२५१
आलीणे-आलीनः। जीवा. २७३| गुरुसमाश्रितः, संलीनो आलिंगो-आलिङ्ग्यः। जीवा. २६६। आलिङ्गः, मुरजो । वा। भग०८११ वाद्यविशेषः। जीवा० १८९।
आलीवग-आदीपिकः, गृहादिप्रदीपनककारी। प्रश्न०४६। आलिंपइ-सकृत् लिंपइ। निशी. ७६ आ।
आलीवणं- व्याकुललोकानां मोषणार्थं आलि-वनस्पतिविशेषः। जम्बू०४५। जीवा० २००९ ग्रामादिप्रदीपनकम्। विपा० ३९। औषधविशेषः। प्रज्ञा० ३३॥
आलुंचनं-आलुञ्चनं, ग्रहणम्। आव० ५६२। आलिघरं-आलिगृहकम्, वनस्पतिविशेषस्तन्मयं आलुंपे-आलुम्पः, गृहकम्। जीवा० २००५
निर्लाञ्छनगलकर्तनचौर्यादिक्रियाकारी। आचा० १०२ आलिट्ठमणालिहूं-आलिष्टानाश्लिष्टम्, कृतिकर्मणि | आलए-आलकः-अनन्तकायभेदः। भग० ३०० कन्दचतुर्भ-गभिन्नः सप्तविंशतितमो दोषः। आव०५४४ विशेषः। उत्त० ६९१। आलुकम्-साधारणवनस्पतिकायिआलित्त-अभिविधिना ज्वलितः। भग० १२१। आदीप्तः। | कभेदः। जीवा० २७। आलुका-कुण्डिका। अनुत्त० ५५।
।
मुनि दीपरत्नसागरजी रचित
[145]
“आगम-सागर-कोषः" [१]