________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
१४६
आरोहा- महामात्रा। विपा०४६।
आलंबण-आलम्बनम्, प्रपततां साधारणस्थानम्। आव. आरोहो- उस्सेहो। निशी. २६६ आ। नातिदैर्घ्य
५३४ प्रवृत्तिनिमित्तं शुभमध्यवसानम। आव० ५८६। नातिहस्वता शरीरोच्छ्रयो वा। बृहपृ० ३०१ आ। ग्लानादि। उत्त० ५८७। रज्ज्वादिवदापगर्ताआर्जिका-अज्जिए, आर्यिका, मातः पितुर्वा माता। दशवै. दिनिस्तारक-त्वादालम्बनम्। भग०७३८, ७३९। २१६
आश्रयणीयं गच्छकुटुं-बकादि। स्था० १५४। आर्ताः-दुःखिनः रागद्वेषोदयेन। आचा० १८३। आलंबणबाहा-अवलम्बनबाहाः, द्वयोः आर्द्रकः-आईकनगराधिपतिः। सूत्र. ३६। विशिष्टतप- पार्श्वयोरवलम्बनाश्र-यभूता भित्तयः। जम्बू० २९२ श्चरणफलवान्। सूत्र. २९९। सचित्तंतरुशरीरम्। आव० | आलइअ-आलगितम्, आविद्धम्। आव० १८५। यथास्थानं ૮૨૮.
स्थापितम्। जम्बू० १६० प्रज्ञा० १०१। आर्द्रकुमारः- प्रतिमादर्शने दृष्टान्तः। बृह. १८५। आलइयमालमउड-आलगितमालमुकुटम्, आलगितमालं सदाचारप्रयत्नवज्ज्ञातं। सत्र. ३८५
मुकुटं यस्य सः। भग० १७४। आलगितमालमुकुटः। आर्यः-आरात्-सर्वहेयधर्मेभ्योऽर्वाग् यातः। नन्दी०४९। आचा०४२३। आर्यकम्- हरितम्। दशवै० १८५
आलए-आलयः, आश्रयः। जीवा० २७९। उत्त० ४५४। अज्जकण्हे- आर्यकृष्ण आचार्यनाम।
जम्बू. १८ वसतिः, सुप्रमार्जिताः आर्यखपुट-विद्याबले दृष्टान्तः। बृह. १५६ अ। विद्या- स्त्रीपशुपण्डकविवर्जिता वा। आव० ५२९। सिद्धः, सिद्धमन्त्रः। दशवै १०३।
आलग्गो-अधृतिमापन्नः, कातरः। आव० ८००। आर्यमंगु-आचार्यनाम। बृह. २४ अ।
आलपाल- प्रलापः। आव०६६९। अज्जरक्खिय- आर्यरक्षित आचार्यनाम।
आलभिआ-आलंभिका नगरीविशेषः, वीरस्य अज्जवयणं-आर्यवचनम्, आर्याणां-तीर्थकृतां वचनम्- सप्तमवर्षारा-त्रस्थानम्। आव. २०९, २२१ आगमः। उत्त०५२६||
आलभिया-आलंभिका, नगरीविशेषः। भग. ५५०| आर्यवजः- कर्णाभ्यां श्रुते दृष्टान्तः। बृह० ६३ । नगरीविशेषः। भग०६७५ आर्यश्यामः-आचार्यविशेषः। प्रज्ञा०६०६।
आलय-आवासः। ओघ० ११६। आश्रयः। जीवा. १७६। आर्यसमुद्रः-आचार्यविशेषः। बृह. २४ अ।
जम्बू. १२१॥ आर्यसुहस्ती-आचार्यविशेषः। बृह० २४ आ।
आलयविन्नाणं-आलयविज्ञानं-ज्ञानसंततिः। सूत्र. २६। अज्जा-आर्या, प्रशान्तरूपा। अन्यो० २६। भिक्षुणी। आलयगुणेहि-आलयग्णैः, बहिश्चेष्टाभिः ओघ० २०८१
प्रतिलेखनादिभिरु-पशमगुणेन च। बृह० ६२ अ। अज्जासुत्तं- आर्यासूत्रम्, सूत्रभेदः। बृह. २०१आ। आलवंते-आलपन, अत्यर्थं लपन। अनयो० १४२ आर्जिका- आर्यिका मातुः पितुर्वा माता। दशवै० २१६। आलपति, आङिति ईषल्लपति-वदति। उत्त ५५ आर्यः- तीर्थकुद्भिः। आचा० २७४। सकलहेयधर्मेभ्यो दूर आलविज्ज- ईषत्सकृद्वा लपनमालपनम्। दशवै. २१६| यातैस्तीर्थकरादिभिराचार्यैर्वा। उत्त. २९३।
आलवित्तए-आलपनम्, सकृत्सम्भाषणम्। आव०८११| आलंकारिअभंड-आलङ्कारिकभाण्डम्,
आलपितुं-सकृत्सम्भाषितुम्। उपा० १३। आभरणभृतभाजनम्। जम्बू० २५५)
आलस्स- आलस्यम्, अनुद्यमस्वरूपम्। उत्त० १५१| आलंकारियं-आलङ्कारिकम्, अलङ्कारयोग्यं भाण्डम्। अनुत्साहात्मा। उत्त० ३४५। जीवा० २३६।
आला- विद्युत्कुमारीमहत्तरिका। स्था० ३६१। आलंच-आलञ्चः, द्रव्यस्य बह्त्वेतरादिभिर्लोके आलाएति-आलगयति। आव० १०० प्रतीतभेदः। प्रश्न. ५६।
आलानम्- हस्तिबन्धनस्तम्भम्। नन्दी. १५३। आलंब-आलम्बः, प्रलम्बः। भग० १७५।
आलाव-आलापः, सकृज्जल्पः। भग० २२३। आलापः
मुनि दीपरत्नसागरजी रचित
[144]
“आगम-सागर-कोषः" [१]