________________
[Type text)
आयाणी - क्वचिद्देशविशेषेऽजाः सूक्ष्मरोमवत्यो भवन्ति, तत्पक्ष्मनिष्पन्नानि आजकानि भवन्ति । आचा० ३९४ आयाणीय आदानीयम्, ग्राह्यम्। आचा० ३८० आयाती- आयातिः, गर्भान्निर्गमः । स्था० ६७ आयापरिणामो- आज्ञया परिणामः । व्यव० ४५० अ । आयाम- अवशायनम् । आव• ५४| दैर्घ्यम् । अनुयो० १८०, १७१| भग० ११९| स्था० १८४ । अवश्रावणम् । ओघ० १३३| पिण्ड० १७| आचामः । स्था० ३३९ | अवसामणं । निशी० ४७ आ । आचाम्लम् । उत्त० ७०६ | उच्चत्वम् । भग० २६९|
आयामगं- आयामकम् अवश्रावणम्। उत्तः ४१९१ आयामणया- आकर्षणम्। भग० ९३१
आयामते आयामकम् अवश्रावणम्। स्था० १४७१ आयामविक्खंभो आयामविष्कम्भः । आव० १५०१ आयामुसिणोदगं अवश्रावणमुष्णोदकं च स्था० ३३९ | आयामे - आयामः, दैर्घ्यम् । प्रज्ञा० ४२७
आयामेति- ददाति । भग० ६६३ |
आयामेत्ता आयामेन समाकृष्य सूत्र. ३०९ आयम्य, आकृष्य। भग० ९३।
आयामेत्था भोजितवान्। भग. ६६२२
आयाय - आदाय स्वीकृत्वा चारित्वा उत्त० रस्त अवगम्य । आचा• ३३९| गृहीत्वा मयैतदर्थ यतितव्यमिति निश्चित्य बुद्ध्यासम्प्रधार्येतियावत् । उत्त० २६८ बुद्ध्यागृहीत्वाऽभ्युपगम्य । उत्तः २५३1 गृहीत्वा अवगम्य आचा० ३३५ बुद्ध्यागृहीत्वा । उत्तः
१०४ |
7
आगम - सागर - कोषः ( भाग :- १)
,
आयार- स्वरूपम्। जम्बू० १८१ मूलगुणादिः । दशवै० २५६ । लोचास्नानादिः । दशवॅ. ११० आइ मर्यादायां चरणं चार:- मर्यादया कालनियमादिलक्षणया चार आचार इति आव• ४४८॥ चतुर्यनिर्युक्तिः आव०६१। श्रुतज्ञानादिविषयमनुष्ठानं कालाध्ययनादि । भग० १२२| व्यवहारः। स्था॰ ६४ | चारित्रम् । उत्त० ५६३ | ज्ञानाचारादि। उत्त० पटा आयारअक्खेवणी- आचाराक्षेपणी, आचारो-लोचास्नाना दिस्तत्प्रकाशनेन आक्षेपणी स्था० २१० | आयारकुसल ज्ञानाद्याचारेण कर्मशुकानां लावकः । व्यव० २३४१ आचारे ज्ञातव्ये प्रयोक्तव्ये वा दक्षः,
मुनि दीपरत्नसागरजी रचित
[Type text )
अभ्युत्थाना-सनप्रदानाद्युपहितान्तगुणानामाकरो वा ।
व्यव० २३६ |
आयारक्खी आत्मरक्षी आत्मानं रक्षयत्यपायेभ्यः कुगतिं गमनादिभ्य इत्येवं शीलः । उत्तः २२५
आयारगोअर - आचारगोचरः, क्रियाकलापः । दशवै० १९१ | आचार:- मोक्षार्यमनुष्ठानविशेषस्तस्य गोचरः । आचा०
३६६ ।
आयारग्ग- चूलिका। आचा० ७ | आयारतेणे- आचारस्तेनः, विशिष्टाचारवत्तुल्यरूपः । इति । दशकै १९०
आयारदंसणं- आचारदर्शनम्, प्रत्युपेक्षणादिक्रियादर्शनम्। आव• ४४८१ आयारदोसो - आचारदोषः आव० ६५४१
आयारपकप्प - आचारप्रकल्पः, आयरणं आयारो सो य पञ्चविहो—णाणदंसणचरित्ततववीरियायारो य, तस्य पक-रिसेणं कप्पणा - सप्तभेदप्ररूपणेत्यर्थः । निशी० ४ आ। आचार-प्रथमाङ्गं तस्य प्रकल्पः - अध्ययनविशेषो निशीथ मित्यपराभिधानं, आचारस्य वा साध्वाचारस्य ज्ञानादिविषयस्य प्रकल्पो
व्यवस्थापनमित्याचारप्रकल्पः सम० ४८ उत्त० ६९६| (निशीथः) आचार एव आव० ६६०। प्रत्याख्यानपूर्वस्य विशतितमं प्राभृतं। आचा. ३१९, ३२० निशीथाध्ययनम् । स्था० ३३५| आयारपभासणं- कालनियमाद्याचारव्याख्यानम् । आव ०
४४८
आयारफलं - आचारफलम्, मुक्तिलक्षणम्। उत्त० १८३श आयारभंडए - आचारभाण्डम् अनुत्त० १। आयारभंडग- आचारभाण्डक पात्रकम् । ओघ० १५११ आयारभाव - विशिष्टाचारः । दशवै० १९०| आयारमंतरे - आचारान्तरे । आव० ७९३ । आयारवं- पंचविहं आयारं जो मुणइ आयरह वा सम्मं सो निशी ० १२८ आ । ज्ञानादिपञ्चप्रकाराचारवान् । स्था० ४२४, ४८४ ।
आयारवंत आकारवत्, सुन्दराकारं आकारचित्रं वा । औप० 1
आयारसमाही - आचारसमाधिः, चतुर्थ विनयसमाधिस्थानम् दश 3491
[140]
“आगम-सागर-कोषः” [१]