________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
आयसी-लोहमयी, दर्भमयी च। प्रश्न. १३
व्यव. २१८ आ। हिंसायाश्रवद्वारमष्टादआयसंवेणिज्जा-आत्मसंवेदनीया-आत्मना क्रियन्ते ये, शपापस्थानरूपं वा तत्स्थितेनिमित्तत्वात्कषाया वा। उपसर्गाः। आव० ४०५
आचा० १७१। आदीयत इति आदानः, धनधान्यादि। आयसरीरसंवेयणी-आत्मशरीरसंवेजनी,
उत्त. २६५ आदीयत इति आदिः-प्रथमम्। उत्त० १७० संवेजनीकथायाः प्रथमो भेदः। दशवै०११२
आदीयन्ते-गृह्यन्ते शब्दादयोऽर्था एभिरिति आयसरीराणवकंखिया-स्वशरीरक्षतिकारिणी क्रिया। आदानानि-इन्द्रियाणि। बृह० २११ आ। आदीयतेस्था०४३
सद्विवेकैर्गृह्यत इति, चारित्रधर्मः। उत्त० ३३८। आयसेण-आत्मसेनः, जंबूदवीपैरवते अस्यामवसर्पिण्यां | आदीयते गृह्यतेऽर्थः अनेनेत्यादानम्-इन्द्रियम्। भग. चतुर्थतीर्थकृत्। सम० १५९।
२२४। आदानः, आदेयो रम्यः। प्रश्न०८१। आदीयतेआया- आत्मा, जीवः। आचा० १६। आत्मा। भग० १२२॥ स्वीक्रियते आत्महितमनेनेति आदानः-संयमः। उत्त. आत्मा, रूपं। नन्दी. २१२। दवादशशते
२२५। सम्यग्दर्शनज्ञानचारित्ररूपम्। सूत्र. ४०५५ आत्मभेदनिरूपणार्थो दशमोद्देशकः। भग० ५५२। आयाणपएण-आदीयते-प्रथममेव गृह्यत इत्यादानं अतति-सततमवगच्छति अतसातत्यगमन' इति तच्च तत्पदं चादानपदं तेन आदानपदेन। आचा० १९६। वचनादतो धातोर्गत्यर्थत्वागत्य-र्थानां च
आयाणपय-आदानपदम्, ज्ञानार्थत्वादनवरतं जानातीति निपातनादात्मा-जीवः शास्त्रास्याध्ययनोद्देशकादेश्चादि-पदम्। अनुयो० १४१| उपयोगलक्षणत्वादस्य सिद्धसंसार्यवस्थाद्वयेऽप्युपयो- | आयाणपरिसाडे- आधानपरिसाटम्, गभावेन सततावबोधभावात्, अतति-सततं गच्छति गर्भाधानपरिसाटरूप-मूलकर्मतृतीयभेदः। पिण्ड. १४२ स्व-कीयान् ज्ञानादिपर्यायानित्यात्मा,
आयाणभंडमत्तनिक्खेवणासमिईसंसार्यपेक्षयानानागतिष सततगमनात् मुक्तापेक्षया च आदानभाण्डमात्रनिक्षेप-णासमितिः, भाण्डमात्रे भूततद्भावत्वादात्मेति। स्था० १०
आदाननिक्षेपविषया समितिः-सुन्दरचेष्टा। आव०६१६) आयाए- आत्मविराधनादोषः। ओघ० ७९।
आदाने-ग्रहणे भाण्डमात्रायाःआयाणं- आदानम्, ईप्सितार्थग्रहणम्। औप०१८ वस्त्रायुपकरणरूपपरिच्छदस्य, उपकरणस्य वा, अर्गलास्थानं वा। औप०१८ दुष्प्रणिहितमिन्द्रियं। भाण्डस्य-वस्त्रादेम॒न्मयभाजनस्य वा मात्रस्य चआचा० ३०४। कर्मादानम्। आचा. ३३७ आदीयते- पात्रविशेषस्य निक्षे-पणायां-विमोचने ये समिताःस्वीक्रियते प्राप्यते वा मोक्षो येन तत्,
सुप्रत्युपेक्षितादिक्रमेण सम्यक् प्रवृत्तास्ते। औप० ३५ ज्ञानदर्शनचारित्रत्रयम्। सूत्र. ५२। डगलगा। निशी० २२० | आयाणरक्खी-आदानरक्षी, आदीयते-स्वीक्रियते आ। गहणं, जेण मग्गेण गंतण दगमट्टियहरियादीणि | आत्महितमनेनेत्यादानः-संयमस्तद्रक्षी। उत्त० २२५। घेप्पंति तं दगमट्टियं। दशवै० ७८ कुचादिग्रहणम्, आयाणसो- आदानशः-आदेरारभ्य। सूत्र० ४२४। सम्प्राप्तकामस्यैकादशो भेदः। दशवै. १९४१ आदानः- आयाणसोय-आदानस्रोतः, आदीयते-सावद्यानुष्ठानेन आदीयतेऽनेनेत्यादानो-मार्गः। दशवै. १६८। इन्द्रियम्, स्वी-क्रियत इति आदानम्-कर्म संसारबीजभतं तस्य करणम्। भग० २८६। आदीयतेद्वारस्थग-नार्थ गृह्यत स्रोतांसि-इन्द्रियविषया इत्यादानः। जम्बू. १११। आदीयते-गृह्यते
मिथ्यात्वाविरतिप्रमादकषाययोगा वा। आचा. १९२ आत्मप्रदेशैः सह श्लिष्यतेऽष्टप्रकारं कर्म येन आयाणसोयगढिए- संसारबीजभूतेन्द्रियविषयः तदादानम्, हिंसाद्याश्रवद्वारमष्टादशपापस्थानरूपं मिथ्यात्वादि-गृद्धः-अध्यपपन्नः। आचा० १९३। वा। आचा० १७०| संयमानुष्ठानं। आचा० १२८। आयाणिज्जं-आदानीयम्-श्रुतं। आचा० १२२। कर्म। कर्मोपादानं। आचा. २४३, ३३० आदीयते
आचा० २४। आदातव्यं भोगाङ्ग, आदानीयं-कर्म। सावद्यानुष्ठानेन स्वीक्रियते। आचा० १९३। आदिः। | आचा० १२२। ग्राह्यः, आदेयवचनश्च। आचा० १९१|
मुनि दीपरत्नसागरजी रचित
[139]]
“आगम-सागर-कोषः" [१]