________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
आइन्ना-आकीर्णानि, गुणवन्ति। जम्बू० २३२॥ आउं- वैदयकम्। आव.६६० भवस्थितिहेतवः कर्म पद आइन्ने-आकीर्णः, आकीर्यते-व्याप्यते
गलाः। आचा० १०२ विनयादिभिर्गुणैरिति जात्यादिगुणोपेतं। उत्त० ३४९| | आउंटणं-आकुञ्चनम्, गात्रसङ्कोचनलक्षणम्। आचा० व्याप्तः। उत्त० ३४८1
५७४। आइन्नो-आकीर्णः, सङ्कीर्णः, गुणव्याप्तो मनुष्यजनः। | आउंटणपसारणं-आकञ्चनप्रसारणम्। आव० ८५३। औप० २। विनीतः। उत्त०४८१
आउंटियं-संकोचितम्। भग०६३१॥ आचार्यगुणैराचारश्रुतसंपदादिभि-र्व्याप्तः-परिपूर्णः।। आउ-आयुः, स्थितिः। भग० २३६। उताहो। बृह० २१० अ। उत्त० ५५०
एति-उपक्रमहेतुभिरनपवर्त्यतया यथास्थित्यैवान् आइमउ- आदिमृदु, प्रथमतः कोमलम्। अनुयो० १३१।। भवनीयतां गच्छतीति। उत्त० ३३५। जीवितं। स्था० आइमूलं- वृक्षादिमूलोत्पत्तावाद्यं कारणम्। आचा० ८७ १०८। आयः, कर्मविशेषः। स्था० २२० आइयणं- अदनं, भक्षणम्। आचा० ७२६। व्यव० १८० अ। | आउकाए- अप्कायः, पूर्वसमुद्रः, पश्चिमसमुद्रो वा। सूर्य भोजनम्। बृह. १२६ आ। समुद्देशनम्-भोजनम्। बृह. ४७ ४ आ। आपानम्। बृह० ३४ अ। स्था० ३३१। भूयः आउक्खएणं- आयुःक्षयेण, आयुःपूर्णीकरणेन। आचा० प्रत्यापिबति। बृह. १८५ आ।
४२११ आइयंति-आददति, गृह्णन्ति, बध्नन्तीत्यर्थः स्था० आउखेम- आयुःक्षेम-आयुषः सम्यक् पालनं। आचा० ३२०
२९० जीवितं। आचा० २९१। आइयति-आदत्ते। उत्त० १९८१
आउज्जं-आतोद्यम्, वादित्रं, मृदंगादि। आव० ५२८। आइलं-आविलम्-गइलम्। जीवा० ३७०।
पटहभेरीवंशवीणाझल्लर्यादीनि। आचा०६१। आइल्लचंदसहिय- उद्दिष्टचन्द्रसहितः। सूर्य० २८० आउज्जंगं-आतोद्याङ्गम्, आतोदयकारणम्। उत्त. आइसुए-आदिश्रुतः, सामायिकादिश्रुतः। बृह. ३८ आ। १४३ आइसुयं-पञ्चमङ्गलम्। बृह. २४९ आ।
आउज्जिय-आयोगिकः, उपयोगवान, ज्ञानी। भग. १४० आइस्सइ-आविश्यते-अधिष्ठीयते। भग०७४९। आउज्जिया-आयोजिका, आ-मर्यादया केवलिदृष्ट्या आई-आदिः, संसारः, धर्मकारणानां वाऽऽदिभूतं शरीरम्। | योजनं-शुभानां योगानां व्यापारणम्। प्रज्ञा०६०४। सूत्र.१६२ सामीप्यम्, व्यवस्था, प्रकारः, अवयवश्च। | आउज्जियाकरणं-आयोजिकाकरणम्। प्रज्ञा०६०४। प्रश्न.७ निवेशः। औप.११
आउज्जीकरणं-आवर्जीकरणम, उदीरणावलिकायां आईए- आतीतः, आ-समन्तादतीव इतो
कर्मप्रक्षे-पव्यापाररूपम्। औप. ११० आवर्जितकरणम्। गतोऽनाद्यनन्ते संसारे। आचा. २८५।
प्रज्ञा०६०४१ आईणं-आजिनकम्, चर्ममयं वस्त्रम्। जीवा. १९२ आउज्जो-आवर्जः, आत्मानं प्रति मोक्षस्याभिमुखीकरणं आईणगं-आजिनकम्, चर्ममयं वस्त्रम्। जीवा० २१० आत्मनो मोक्षं प्रत्युपयोजनमिति, अथवा आवय॑तेऔप०११। जम्बू. ५५) जम्बू. १०७। निरया० १।
अभि-मुखीक्रियतेमोक्षोऽनेनेति वाआईय-आ-समन्तादतीव इतो-गतोऽनाद्यनन्ते संसारे शुभमनोवाक्कायव्यापारविशेषः। प्रज्ञा० ६०४। भ्रम-णम्। आचा० २८६)
आउट्ट-आकुट्टम, आलजालम्। उत्त० १४६। आवर्जितः। आईयडे-आ-समन्तादतीव इताः-ज्ञाताः परिच्छिन्ना
बृह. ३४ आ। जीवा-दयोऽर्था येन सोऽयमातीतार्थः आदत्तार्थो वा, आउट्टइ-आवर्तते, प्रवर्तते। भग. २८९। यदिवाs-तीताः-सामस्त्येनातिक्रान्ता अर्थाः
आउट्टणं-आकम्पनम्, बृहपृ०८५। प्रयोजनानि यस्य स तथा, उपरतव्यापारः। आचा० आउट्टणया-आवर्तना, आवर्तना, आवतते-ईहातो २८६।
| निवृत्यापायभावं प्रत्यभिमुखो वर्तते येन
मुनि दीपरत्नसागरजी रचित
[118]
“आगम-सागर-कोषः" [१]