________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]]
अहोविहारो- आश्चर्यभूतो विहारः। आचा० १०७ अहोवेइया- अधोवेदिका, यत्र जान्वोरधो हस्तौ कृत्वा प्रतिलिख्यते सा। ओघ० ११० जाणू हेट्ठाओ हितेसु हत्थेसु पडिलेहेति। निशी. १८२ अ। अहोसिरा-अधःशिरसः, अधोमुखाः। जम्बू. १५४|
-x-x-x-x
आ
आंगुल-व्याक्षिप्तः। निशी. ३४७ अ। आंटरगमादि-वनस्पतिविशेषः। निशी. १५७ अ। आइं-निपातः। भग०६७५। विस्मयतश्चर्यन्ते। स्था० ५२३। वाक्यालङ्कारे। भग० १७६। वाक्यालङ्कारार्थः। प्रश्न. ११७। अलङ्कारे। प्रश्न. १२६। वाक्यालङ्कारे, अवधारणे वा निपातः। उपा०२७ आदिः-धर्मस्य प्रथमा प्रवृत्तिः। जीवा० २५५। गणितप्रक्रियाया आदिः (अंगांकसंख्या-न्यासः)। सूत्र. ९| यस्मात्परमस्ति न । पूर्वम्। अनुयो० ५४। स्वभेदः। अनुयो० ३४॥ आइंखिणिया- डोम्बी तस्याः-कुलदैवतं घंटीकयक्षोनाम स प्रष्टः सन् कर्णे कथयति, सा च तेन शिष्टं-कथितं सदन्यस्मै कथयति, घंटिय सिहँ परिकहेइ। बृह० २१५
आइच्चजसे-आदित्ययशा, भरतचक्रिप्तः। स्था० ४३० आइच्चसंवच्छरे-आदित्यसंवत्सरः, युगभाविसंवत्सरविशेषः। सूर्य. १६८१ 'पुढविदगाणमित्यादिलक्षणः संवत्सरविशेषः। सूर्य १७१। आइज्ज-आदेयः-रम्यः। प्रश्न० ८३। आइज्जा-आदेया, दर्शनपथमुपगता, उपादेया सुभगा च।
जीवा. २७१। आइट्ठ- विशिष्टम्। बृह. ६६अ। आविष्टा-अधिष्ठिता।
स्था० ३२८१ आइ(य)इढि-आत्मर्द्धिः, आत्मशक्तिः, आत्मलब्धिर्वा । भग० १०७, ४९२ आइणग-चर्ममयं वस्त्रम्, जम्बू०३६। मूषकादिचर्मनिष्पन्नानि। आचा० ३९४। आजिनक-चर्ममयो वस्त्रविशेषः। भग० ५४०। आइण्णं-आकीर्णम्, समन्तान्निक्षिप्तम्। भग० १५३। सम्बाधनं स्त्रीस्पर्शादिदोषाः। ओघ०४८ आचीर्णम्। निशी० १५७ अ। भावितकुलम्। बृह. २७० अ। आइण्णंतो-प्रोतयन्। आव० ४२७ आइण्णपोग्गलं-जं काकसाणादीहिं अणिवारियविप्पकिण्णं (मांस) णिज्जति। निशी ७२
। आइण्णा- आकुला। निशी. १८६ अ। साधूण कप्पणिज्जा। निशी. १८६ अ। संकुला। आचा० ३३१। आइण्णे-आकीर्णः, गुणैर्व्याप्तः। जीवा० २७०। जात्यः।
औप०७१। खित्तमिव खलियं गणेहिं जयविजयाईहिं आपूरिओ, अस्सो जातिरेव वा। दशवै० १६५ आइद्ध-आरब्धं। (मरण०) आदिग्धः, आलिगितः। प्रश्न०४१। अविद्धः, प्रेरितः। आव०६०२। आइन्नं-आचीर्णम्, आसेवितम्। आचा० ५। आयरियपरंप-रएणं वालंकलाओ आदिण्णं णिम्मीसोवक्खडं आसेवितं तं आइन्नं। निशी. १५७ आ। आत्मीयात्मीयाssवास-मर्यादान्लंघनेन व्याप्ताः। भग० ३७। कल्प्यम्। पिण्ड० १६५। आकीर्णम्राजकुलसखडय्यादि। दशवै. २८० आइन्नवर- जात्यधानः। भग० ३२२, ४८१। आइन्नसंलिक्खं-स्त्र्यादिचित्राकीर्ण। आचा० ३८१
।
आइअत्ती-सार्थचिन्तकः। बृह. २४९ अ। आइक(ग)रे-आदिकरः, आदौ-प्रथमतः श्रुतधर्मम्आचा-रादिग्रन्थात्मकं करोति-तदर्थप्रणायकत्वेन प्रणयतीत्येवं-शीलः। भग०७। आइक्खंति-आख्यान्ति, सामान्यतः कथयन्ति। भग. ९८। ईषद् भाषन्ते। स्था० १३६। आचक्षते। आचा० १७८। आइक्खगा-आख्यायकाः, शुभाशुभकथकाः। जम्बू. १४२॥ यः शुभाशुभमाख्याति। प्रश्न० १४१] आइक्खणं-संहितोच्चारणम्। बृह. २५ अ। आइक्खिए-मातंगविद्या यद्पदेशादतीतादि कथयन्ति डोण्ड्यो बधिरा इति लोकप्रतीताः। स्था०४५१| आइगर-आदिकरः, ऋषभनामा भगवान्। उत्त०६२०/ आइच्च-आदित्यः, अर्चिमालिविमानवासी द्वितीयो लोका-कान्तिकदेवः। भग० २७१। आदित्मासो येन कालेनादित्यो राशिं भुंक्त। सम० ५६। आदित्यः। आव. १३५। सूर्य २९२। आइच्चजसाई-आदित्ययशःप्रभतिः। नन्दी. २४२।
मुनि दीपरत्नसागरजी रचित
[117]
“आगम-सागर-कोषः" [१]