________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]]
अविराहणं-अविराधना। भग०८१८
अविहाव-अविभाव्य, अविभावनीयस्वरूपः। प्रश्न. १९। अविराहियसंजम-अविराधितसंयमः,
अविहि-अविधिः। आव० ५२ अयतना। बृह. १५अ। प्रव्रज्याकालादारभ्या-भग्नचारित्रपरिणामः,
अविहिगहिअं-अविधिग्रहणम्, अशुद्धस्य-उद् सज्वलनकषायसामर्थ्यात्प्रमत्तगुण
गमादिदोषा-न्वितस्य यद् ग्रहणं, अथवा गुडादेव्यस्य स्थानकसामर्थ्यादवा।
मण्डकादिना प्रच्छाय यदेकत्र पात्रकदेशे स्थापनं तत्। स्वल्पमायादिदोषसम्भवेऽप्यनाचरि-तचरणोपधातः। ओघ. १९२१ भग०५०
अविहिपरिवावणिया-अविधिपरिष्ठापनिकी। आव. अविरिक्का-अविरक्ता, अविभक्तरिक्था। बह० २४३ अ। ६३८५ अविरेकछः- रोषः। व्यव० १३७ अ।
अविहेडए- अविहेडकः, न क्वचिदचितेऽनादरवान्। दशवै. अविरुद्धो-अविरुद्धः, वैनयिकः। औप. ९०
२६६। अविलं- लोगपसिद्ध। दशवै० ६। गडुलमाकुलं वा। सम० | अवीइ-अवीचिः, वीचिः-विच्छेदस्तदभावात्। उत्त. ५३
२३१| अविलंबियं-अविलम्बितम्, नातिमन्थरम्। भग० २१४१ अवीरिए-अवीर्यः, उत्थानादिक्रियाविकलः। भग० ९५
अमन्थरम्। ओघ. १८७। अनतिमन्दम्। प्रश्न. ११२१ मानसशक्तिवर्जितः। भग. ३२३। अविवन्न-अविपन्नः, अप्राप्तविपत्
अवीरिय-अवीर्यः, सिद्धः। भग. ९५१ मन्त्रादिभिरनियन्त्रितः। उत्त० ४७१।
अवीसंभो- अविश्रम्भः, अविश्वासः, प्राणवधस्य तृतीयः अविसेस-अविशेषः, विशेषरहितः। भग० ९६१। प्रज्ञा०७४ | पर्यायः। प्रश्न. ५ अविसंधि- प्रवाहे णाव्यवच्छिन्नम्। भग० ४७१। अवीहीपुच्छण-अविधिपृच्छा, वस्त्रपात्राय॒पकरणं अव्यवच्छिन्नम्। आव०७६१।
विहारार्थमुद्ग्राह्य पृच्छन्ति। बृह० २४१ अ। अविसंवावण- अविसंवादनम्, पराविप्रतारणम्। उत्त. | अवुन्नं- अपुण्यम्। उत्त० २१० १७१।
अवेइअ-अवेदितः, मनसाऽप्यनालोचितः। आव० ४१५) अविसंवायणाजोगे-अविसंवादनायोगः। स्था. १९६| अवोच्छिन्ना- अव्यच्छिन्ना यावदेकोऽपि तिष्ठति अविसादी-अविषादी, चिन्तारहितः, अदीनस्य पञ्चमं तावत्। आव० ७२७ नाम। अन्तः २२
अव्युच्छेदम्- वाण्यतिशयविशेषः, विवेक्षितार्थानां अविसारओ-अविशारदः। प्रज्ञा०६०
सम्यक्सिद्धिं यावदनवच्छिन्नवचनप्रमेयम्। सम०६३। अविसुद्धलेस्से-अविशुद्धलेश्यः, कृष्णादिलेश्यः। जीवा० अव्वए-अव्ययम्, व्ययरहितम्। भग० ११९| १४२। विभंगज्ञानः। भग० २८४१
अव्वओ-अव्ययः, अव्ययशब्दवाच्यः। जीवा० १८३१ अविसुद्धो-पासत्थादी तेसिं मज्झातो जो आगतो विहारा- | अव्वते-अव्ययः पर्यायापगमेऽप्यनन्तपर्यायतया। स्था. भिमुहो तस्य जो पुव्वोवही सो अविसुद्धो। निशी० ११३ ३३३। अवयवापेक्षया। स्था० ३३३। व्ययाभावः। भग. अ।
७६० अविसेसियं-अविशेषतम्, विशेषरहितम्। जम्बू०८८1 | अवत्तं-अव्यक्तः, अव्यक्तमतं, अस्फुटमतं, अविसोहिकोडी-अविशोधिकोटिः। दशवै. १६२
संयताद्यवगमे सन्दिग्धबुद्धिः। आव० ३११| अविहम्ममाण-विविधं परीषहोपसगैर्हन्यमानो
अव्यक्तम्। औप० १०६। अगीतार्थस्य ग्रोः सकाशे विहन्यमानः, न विहन्यमानोऽविहन्यमानः, न
यदालोचनं तत्। स्था० ४८४॥ निर्विण्णः सन् वैहानसं गार्द्ध-पृष्ठमन्यद्वा बालमरणं अव्वत्तगसंचिया-अवक्तव्यसञ्चिताः, द्वय्यादिसङ् प्रतिपद्यत इति। आचा० २५९।
ख्याव्य-वहारतः शीर्षप्रहेलिकायाः परतोऽसङ् अविहाड-अप्रगल्भः । व्यव० ३७९ अ।
ख्यातव्यवहारश्च सङ्ख्यातत्वेनासङ्ख्यातत्वेन च
मुनि दीपरत्नसागरजी रचित
[102]
"आगम-सागर-कोषः" [१]