SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] २७११ विगताभिमत-प्रकारम्। भग० ४६७) अवियारं-अपराक्रममप्रभवति काले। (भक्त०) अविदलकडाओ-अद्विदलकृताः, न द्विदलकृता अवियार-अविचारम्, अद्विदल-कृताः, अनूद्ध्वपाटिताः। आचा० ३२३ चेष्टात्मकविचारविरहितमरणानशनतपः। उत्त०६०२ अविद्दवंतो-अविद्रवन्। उत्त० २७९। अविकारा-गीतादिविकाररहिताः। ब्रह. ३१० आ। अविद्धकन्नए-अविद्धकर्णः, अव्युत्पन्नम्। भग० ६७७) अवियोगज्झवसाणं-अवियोगाध्यवसानम्, अविप्रयोगअविद्वत्थ- अविध्वस्तः, प्ररोहसमर्थः। दशवै० १४० दृढा-ध्यवसायः। आव०५८५ अविद्यमानम्-मांसलतयाऽनुपलक्ष्यमाणम्। जीवा० अविरइ-अविरतिः, इच्छाया अनिवृत्तिः । भग० १०१। अविरइय-अविरतिकः। आव. २१८, ६२०, ६४०, ४०४, अविधिभिन्ने-ऊर्ध्वफालिरूपाः पेश्यः कृतं तदृजुकभिन्नं, | १६० दशवै० ८९| गृहस्थी। ओघ. १९४| यत्पुनस्तिर्यक्बृहत्कत्तलिकाकृतं तच्च अविरए-अविरतः, प्राणातिपातादिविरतिरहितः, विशेषण कलिकाभिन्नमेते द्वे। बृह. १७५अ। वा तपसि रतो यो न भवति सः। भग० ३६। अविधो-कुच्छितो। निशी. २७७ अ। अविरओ-अविरतः, न विरतः, सावदयव्यापारादनिवृत्तअविपक्कदोसा-कषायेन्द्रियनिग्रहेऽसमर्था, अकोविदा मनाः। प्रज्ञा० २६८१ वा। बृह. १४१ । अविरतओ-अविरतः। आव० ३९६) अविपरीतदर्शन- साम्प्रतेक्षी। सूत्र० ३८४ अविरतकायिकी-कायिकीक्रियायाः प्रथमो भेदः। अविपु(घु)हूं- अविप(घ)ष्टम्, न विस्वरं क्रोशतीव। जीवा. | मिथ्यादृष्टेरविरतसम्यग्दृष्टेश्च। उत्क्षेपणादिलक्षणा १९४१ क्रिया कर्मबद्धनिबन्धना। आव०६११। अविप्पकड-अविप्रकटा, आनुकूल्येन प्रकृता-प्रक्रान्ता, । अविरति-अविरतिः, अब्रह्म। स्था० ३७२। अप्रत्याख्यानअथवा न विशेषेण प्रकटा अविप्रकटा। भग० ३२५) मथवा अविरतिरूपो भावः, शस्त्रम्। स्था० ४९२। अविप्पणासो- अविप्रणाशः, शाश्वतं, सिद्धानां अविरतिः। आव. ९३। नमस्कारार्हत्वे हेतुः। आव० २६३। अविरतिया-अविरतिका, न विदयते विरतिर्यस्याः सा। अविबंधणो-अविबन्धनः, स्था० ३७२ अविरतिका। आव० ३९६। अविद्यमानमन्त्रादिनियन्त्रणः। उत०४७९। अविरत्ताए-अविरक्तया विप्रियकरणे। भग. १७९। अविभागा-अविभागाः, अनभाषाः। स्था० २२२॥ अविरत्तो-अविरक्तः। औप० १३ अविभागपलिच्छेदो-अविभागपरिच्छेदः, अविरय- अविरतः, अनिवृत्तः। प्रश्न. ३० मिथ्यादृष्टिः केवलिप्रज्ञाछेदेना-विभागम्। बृह. १५आ। सम्यग्दृष्टिश्च। आव. ५८८ अविमणे-अविमनाः, न शून्यचित्तः, अदीनस्य दवितीयं | अविरयसम्मद्दिही-अविरतसम्यग्दृष्टिः, नाम। अन्त०२ देशविरतिरहितः सम्यग्दृष्टिः, भूतग्रामस्य चतुर्थ अविमोत्ति- अविमुक्ती, गृद्धिः। निशी० १५५अ। गुणस्थानम्। आव० ६४० अवियं- उच्छिष्टम्। बृह. २७१ आ। अविरलं- परस्परासन्नम्। प्रश्न० ८३। अवियत्तकलं बहणावि कालेण भिक्खा न लब्भइ। | अविरलपत्तो-अविरलपत्रः। जीवा. १८७। अविरहिएदशवै. ७७ अविरहितम्-चूक्कस्खलितन्यायादपि न विरहितः, अवियद्धो-अविदाधः, अतृप्तः। (महाप्र०) अथवा प्रदीर्घकालोपभोग्याहारस्य सकृद्-ग्रहणेऽपि अवियाइं-इत्येवमादीनद्दिश्य। आचा० ३५३। भोगोऽनसमयं स्यादतो ग्रहणस्यापि सातत्यअवियाउरी-अप्रसविनी। आव. २१२१ प्रतिपादनार्थम्। भग. २०| अवियाणओ-अविजानन्, अविरहिय-अविरहितः, अविमुक्तः। आव० ५३२ हिताहितप्राप्तिपरिहारशून्यमनाः। आचा०७० अविरहो- अविरहः, सातत्येनावस्थानम्। आचा०६१| मुनि दीपरत्नसागरजी रचित [101] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy