________________
गुर्जरार्थयुताः शब्दा अकारादिक्रमेण प्रदत्ताः सन्ति । पूज्यपादानामाचार्यवर्याणां श्रीमद्विजयनेमिसूरीश्वराणां परिवारीय-पू. उपाध्यायश्री हेमचन्द्रविजयजीगणिवर (अधुना आचार्य) द्वारा सम्पादित-संशोधित 'अभिधान चिन्तामणि नाममालापुस्तकस्थां 'सार्थां शब्दानुक्रमणिकाम्' अनुसृत्यात्र 'सार्थ शब्दावली' इति नाम्ना प्रदत्ताऽस्ति ।
'सार्थ शब्दानुक्रमणिकायाम्' अनवधानतः प्रेसदोषतो वा याः अशुद्धयोऽभूवन् तासामत्र परिमार्जनं कृतमस्ति । यथा-'काक' शब्दस्यार्थः 'कोयलं' इति मुद्रितोऽस्ति, किन्तु वस्तुतः 'कागडो' इत्यर्थः स्यात् । कबन्ध-जीवन-जीवनीय-नलिन-घनरस-इराजलादिशब्दानामर्थः 'धोळु पाणी' इति कृतोऽस्ति, वस्तुतः केवलं 'पाणी' इति स्यात् । 'पल्लूर' शब्दस्यार्थः 'पाणी' इति मुद्रितोऽस्ति, सत्यार्थस्तु 'धोळु पाणी' इति स्यात् । 'सुरोदकं' (प्रेसदोषात् 'सुरोढक' इति मुद्रितमस्ति) शब्दस्यार्थः 'मदिरानो समुद्र' इति स्यात् किन्तु तत्र 'लहर' (जलतरङ्गः) इति मुद्रितोऽस्ति । 'अर्गला' शब्दस्यार्थः 'मँगळ' (वाद्यविशेषः) इति मुद्रितोऽस्ति, वस्तुतस्तत्र 'भोगळ' इति समीचीनोऽर्थः स्यात् । 'गणिकाभृति' इति शब्दस्यार्थः 'गणिकानो पति' इति मुद्रितोऽस्ति तस्य वास्तविकार्थः 'गणिकानो पगार' इति स्यात् । 'क्षमा' शब्दस्यार्थः 'समर्थ, सहनशील' इति मुद्रितोऽस्ति वस्तुतस्तत्र 'सहनशीलपj, क्षमा' इति स्यात् । 'जम्भल' शब्दस्यार्थः 'इन्द्र' इति कृतोस्ति, वस्तुतस्तत्र 'लांबं लींबु' इत्यर्थः स्यात् । 'बल' शब्दस्यार्थः 'इन्द्र' इति मुद्रितोऽस्ति, किन्त्वस्य समीचीनोऽर्थः 'इन्द्रनो शत्रु' इति. स्यात् । 'नाडिका' इति शब्दस्यार्थः 'घडी, क्षणप्रमाण' इति कृतोऽस्ति, परन्तु तत्र 'छ क्षणप्रमाण' इत्यर्थः स्यात् । 'ऋण १९२ धन' इत्यत्र 'ऋक्ण' इति शब्दः समीचीनः । एवं 'प्रणयिन्' इत्यस्य 'पति' इत्यर्थः स्यात् किन्तु तत्र 'स्त्री, पत्नी' इति मुद्रितोऽस्ति । 'श्रीअम्बालाल प्रेमचंद' इत्याख्येन पण्डितेन कृते द्वितीयपरिशिष्टरूपे शुद्धिपत्रकेऽपि एतासा-मशुद्धीनां निर्देशो नास्ति । ईदृशीनामशुद्धीनामत्र