________________
बबहारकाम्यम्
कन्याप्रियः ९६९. व्यभिचारिणी पापं निगृहति ९६९. | एकं कर्म; ब्रह्मचारिण्या विवाहः; वराः ज्येष्ठवरश्चेति युवतीनां युवप्रेम ९७०-१. प्रजाकामना९७०,९७१. वरप्रकारौ; वर्णभरणं वधूकर्म; कन्यादानम् ; वध्वः पतिपत्नीप्रेम ९७०,९७१,९७३,९८०-१. दुराचाराः पतिगृहगमनम् ; एकस्याः पतिद्वयम् ; वध्वः वैवाहिकास्त्रियः ९७०-७१. विवाहकामाः कन्याः; प्रेमविवाह- लङ्कारादीनि; पन्याः पतिनिष्ठा गृहे अन्यजनसंबन्धश्च बद्धदम्पती; अर्ध भार्या शरीरस्य ९७१. सुपत्नी(ल्यः) | १०००. पत्त्यै वस्त्रदानम् ; दीर्घायुष्यं वध्वः प्रार्थ्यते; ९७१-२,९७८,९९१,९९३,९९४,१००५,१००६ | धर्मपत्नीत्वम् ; प्रजार्थे विवाहः, वध्वः वस्त्रधारणम् । -७, १००८. स्वसुर्जारः; पतिः अन्य भार्या गमयति; | गृहजनाविरोधित्वं पल्या आशास्यते; दम्पत्योर्नोग्यसंपत्; सूर्यायै पूष्णो दानम् ९७२. गृहे वर्तमानाः स्त्रियः; अधनो इष्टा देवरे प्रीतिः पत्न्याः; आशिषः, अनिष्टनिवारणम् जामाता; पतिपत्नीकर्तव्यं सौभाग्यं च ९७३-४. स्वा- | १००१-४. सापिण्ड्यविवाहदोषः, सवर्णाविवाहः; भाविकः स्त्रीदोषः; स्त्रीधर्मः ९७४. भ्रातृभगिन्योर्विवाहः । अनुगमनम् ; भायर्याया वस्त्रसंपत् ; राज्ञः वावाता जाया; ९७५-८,१०१०. अनुगमननिषेधः ९७८,१००४. रात्रौ जायाः पत्युराकृतं जानन्ति १००४-५. अप्रतिस्वयंवरः गान्धर्वविवाहः ९७९. नियोगः ९८०. पितृ- वादिनी पत्नी; पल्याः स्वस्रपेक्षया श्रेष्ठयम् ; जायानिदुहित्रोविवाहः ९८१. अष्टपुत्रा सुभगा; कन्या याचनीया | रुक्तिः, पत्नीभोजनकालः, याज्ञानहीं: पल्यः१००५-६. ९८२-३. वधूवस्त्रदोषः ९८४. पाणिग्रहणम् ९८५, सुभगाः स्त्रियः; पतिप्रीतिकामना १००६. यज्ञे पल्या १००१. सक्रमबहुपतिकत्वलिङ्गम् ; पूर्व देवः अनन्तरं जारी निर्देष्टव्यः १००६, १०.०८. अपत्नीको मनुष्यः पतिः, धनप्रजायूंषि गार्हस्थ्येष्टम् ९८५-६. यज्ञानहः; पतिवशीकरणम् ; दैवविवाहः; स्त्रीसंभोगः पल्याः गृहे आधिपत्यम् ९८६. दम्पत्योः संभोगः९८६, अन्ये गुणाश्च काम्यन्ते १००६. जायाया यज्ञाङ्गत्वम् । ९८८. बहुप्रजा एव भद्रम् ; गार्हस्थ्यम् ; संभोगः स्त्रीणामबलत्वम् ; मनोः स्वदुहित्रा विवाहः, सापिण्ड्ये ९८८-९. पत्नी युद्धे सारथिः, पतित्यक्ता स्त्री; सपत्नी- विवाहः, पुरुषसंनिधौ न स्त्रीणां भोजनम् १००७-८. द्वेषः ९९०-९१. भ्रातुः पतित्वं जारत्वं वा; एकया द्वयो- दम्पतीसंबन्धः, विवाहानन्तरं - पतिगृहानिवृत्तिः विवाहः, भ्रातृभागिनीविवाहलिङ्गम् ; राज्ञो भार्या- काम्यते; यावज्जीवं पितृदत्तपतेरत्यागो धर्मः; आत्मनोद्वयम् ९९१. बहुस्त्रीकामना; अमावास्यापौर्णमास्यो: ऽध जाया; प्रजायै जाया १००८. स्त्रीपुरुषाणां विविधभोगनिषेधः ९९२-३. जाया गृहपत्नी; स्त्रिसंग- धर्माः; स्त्रीपुरुषाणां संभोगसंवादः १००९. आत्मनोनिषेधः; हीनवयस्या विवाहः, स्त्रियाः प्रियः; ऽध भार्याः सदृशात्सदृशी प्रजा; सपिण्डविवाहः, बालपत्नी पुरुषार्धम् ९९४. कन्यादानम् ९९४, १००४. भार्या १०१०. यज्ञे वामदेव्यव्रतम् १०११. स्त्रीणां सुरापानम् ९९४-५. स्त्रीदोषाः अदीधिषु- दायभाग:परिविविदानदोषः ९९५, ९९६. स्त्रीभोगनिषेधः; स्त्री
दायभागपदार्थः स्वभावतो दुष्टा; दुहितृगमनम् ; स्त्र्यसमर्था; स्त्री देया
रिक्थम् ;क्रयः; संविभागः; कर्मयोगः ११२०-२१. ९९५. दुभंगा स्त्री; विवाहेच्छोः कन्यामनोग्रहणम् ;
प्रतिग्रहः, परिग्रहः ११२१. विजितम् ११२२. . कामिन्या पुरुषस्य च संभोगकामना परस्परवशीकरणं च
- पैतृकद्रव्यविभागस्तत्कालश्च ९९६-७. पतिपत्नीामन्युनाशयत्नः; नवपल्याः सुभगत्वं पत्यनुकूलत्वं च प्रार्थ्यते ९९७-८. पत्युः पन्य
'भातरो भागहराः; दायादा अनेके भवन्ति; भ्रातणां नुकूलत्वं प्रार्थ्यते; जायानां पतिनिष्ठा; स्त्रीवशीकरणम् |
| भूमिविभागः ११४३-४. भ्रातृणां पैतृकदायहरत्वम् । ९९८. कुटुम्बसांमनस्यम् ९९८, ९९९. संभोगकाले
जीवति पितरि पुत्राणां रिक्थविभागकालः ११४४. सर्वस्वापनम् ; एकस्या अनेकपतयः; ब्रह्मपल्या एक एव
पितृकर्तृको विभागः पतिः९९८-९. पतिपत्नीसांमनस्यम् ९९९. पतिव्रता पिता प्रजाभ्यो धनं विभजति; वृद्धपितुः सकाशात् ९९९, १०१०. पतिपत्नीशुभकामना; जायाकामस्य | पुत्रा धनं हरन्ति; पितृधने पुत्रस्वाम्यम्; पुत्राः पित्रे जायाप्रार्थना; परिवित्तिदोषः; दैवविवाहः ९९९. धनं ददति ११५८-९. पितृधने पुत्रस्वाम्यम् ; माता पुत्रं स्नुषाश्वशुरसंबन्धः ९९९, १००५. स्त्रीपुनर्विवाह- प्रति भागदायिनी; पिता प्राप्तव्यवहाराय पुत्राय भागं लिङ्गम् ९९९-१०... पत्युः पल्योश्च वयनरूपं । ददाति; ज्यायान् कनीयसे भागं ददातिः पिता पुत्रेभ्यो
-
-
-
.