________________
Appendic
र स्तम्भः पंक्तिः
आदर्शपुस्तकम्
म. म. गंगानाथ झा
धर्मकोशः सानसं किमु निधिन च पुत्रकर्माङ्गम ,
सान् सं
सा न सं
किमु निधेर्न च पुत्रकमागमोड अथ क्षत्रियापुत्रिकापुत्रस्वे दृश्येत विंशदंशा संतानाना अयं दायः
१३२६
२
१४१७
.१६
अथ क्षेत्रजादिषु पुत्रिकापुत्रेण र दृश्येत विशेषनिर्देशा संतानाना : दायः यत् पित्राऽवश्यं दातव्यं तदृक्यादुद्धृत्व शेष विभजेरन्नित्यर्थः । यथा च ऋणापाकरणादि व्याहि. यते, तद्वत्कन्यादानम् । अवश्यकर्तव्यत्वात् । 'कन्याभ्यश्च प्रादा. निकम्' (कौ. ३५) इति । तत्रोच्यते चोच्यते, न पुन टास्ते गृ यद्विभागद्वयं सममेव, “वि
निधेर्न च पुत्रः कर्माङ्गम पुत्रिकापुत्रस्य पुत्रत्वे दृश्येन विशेषादंशा तन्तूना अदायः यत् पित्राऽवश्यं दातव्यं तत्रका (कन्यांशं) उद्धृत्य शेषं विभजेरन्नित्यर्थः । यथावाकरणादिमव्याहृयते (?) तद्व. कन्यादानम् । अवश्यकतव्यात् । यथा कन्याभ्यः (as in s.) ..
१५४४
,
४
यथा वोच्यते . चोच्यते न पुन - ष्टार्थे ग यद्विभागद्वयं त एवमेव वि
यथा नोच्यते यच्चोच्यते तत्पुन ष्टोऽथे ते गृ यद्विभागे भोगद्वयं तत एव वि ..
.