________________
*Appendix I
६१२
.
ud0.
स्तम्भः पंक्तिः धर्मकोशः १
महत्वात् द्वैगुण्यं संख्ययाऽस्य द्वै पत्सर्वा वा दीयते अप्याहते . कृतानु प्राप्तस्तस्यानुसारादधिका
मार्गणीया . भाख्यमन्यस्मा ! २-३ आधि प्रविष्ट
११६
भर्न जातः
।
६६५
.१ -
१६. गृहीत्वा २७ यद्यपि न ३०-३१ चेन्मैवं । निरादेशनेन
तदृक्थे
आदर्शपुस्तकम् म.म. गंगानाथमा महत्वादिकत्वाद्वैगुण्यं महत्वाद्वैगुण्यं (as in S.) संख्यायाऽस्य दै संख्याययं स्याद्वै . पत्सवें वा नीयन्ते पत्सवानीयते (as in N. अप्याइते
अथाहृते कृतानु
कृता तु प्राप्तस्तस्यानुसा- प्राप्तस्तस्य या पुरुषरादधिका
सारादधिका (as in S.) मागणी
ग्रहणीया भाख्यमन्यस्मा
भाख्यं तस्मा आधि...प्रविष्टे तावदाधि तु भुजीत यावद्वै
द्वैगुणं धनं प्रविष्टे ,.
.. (as in I. O.) भूतम्जातः
मुस्तज्जातः गृहीत्वा
focal (Read N. & S.) यद्यपि न
यथपि (as in S.) चेन्मैवं । निरादेशने न omit चेन्मैवं निरादेशने तदृष्टे
तच्छिष्टे करणार्थ
भरणार्थ ग्रहः
संग्रहः (as in N. &. S.) , तरावपि
तरोऽपि यावदृण
यावन्त (as in N.&S: . इत्यप्येके
इत्यथैक नितरां न च नितरां च
विप्रत्ययो । विप्रलयो . समुद्रयित्वा सोऽमुद्रयित्वा . .
उत्पत्त्यनन्तरे उच्यते प्रत्यनन्तरे उच्यते द्यावनिक्षे
द्याचते निक्षे (as in N.) . तेनैव त -
तेनैत (as in P.) गृहीतनि - गृहीतृनि विविध: कुठा विविधकुठा
६८०
..
करणार्थ
०२०
७३८
१. तरावपि
यो यावन्निहुवीतार्थ ५ इतरथैक १३ - नितरां न च ।
विप्रत्ययो
स मुद्रयित्वा १९ प्रत्यनन्तरे उत्पत्त्यनन्तरे
चाचेनिक्षे १४ तेनैव त. ३१ ग्रहीतुर्नि
-विविधः कुठा
७४०
.१
.
2
७४४
- मेधातिथिभाष्ये येऽस्माकमाभिमताः म. म. गंगानाथ झा महोदयैः कृताः शोधनविशेषास्तेऽस्माभिः ग्रन्थे संगृहीताः । येइस्माकं नामिमता अथवा येषामथें विवादः स्यात् तेऽत्र समुद्धताः।
६ जे. आर. घारपुरे (मुंबई) महोदयैः संपादित (खिस्ताब्दाः १९२०) पुस्तकं सर्वत्र आदर्शत्वेन स्वीकृतम् । ....