SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् न तत् सिद्धिमवाप्नोति तिष्ठत्स्वपि हि साक्षिषु ॥ 'निर्दोषं प्रथितं यत्तु लेख्यं तत्सिद्धिमाप्नुयात् ॥ प्रयुक्ते शान्तलाभे तु लिखितं यो न दर्शयेत् । दृष्टे पत्रे स्फुटं दोषं नोक्तवान् ऋणिको यदि । न याचते च ऋणिकं तत्संदिग्धत्वमाप्नुयात् ॥ ततो विंशतिवर्षाणि क्रान्तं पत्रं स्थिरं भवेत् ।। ऋणिकमासन्नमाढयं चेति शेषः। स्मृच.६६ । शक्तस्य संनिधौ बन्धो यस्य लेख्येन भुज्यते । मुंद्राशुद्धं क्रियाशुद्धं पारम्पर्यानुमोदितम्। वर्षाणि विंशतिं यावत् तत्पत्रं दोषवर्जितम् ॥ अदूषितं च स्पष्टं च क्रियाचिह्नविभावितम् । । अथ विंशतिवर्षाणि आधिर्भुक्तः सुनिश्चितः । ईदृशं सिद्धिमाप्नोति शासनं नृपचिह्नितम् ॥ येन लेख्येन तत्सिद्धिलेख्यदोषविवर्जिता॥ क्रियाशुद्धं साक्ष्यनुगृहीतं पारम्पर्यानुमोदितं बहुभि- 'सीमाविवादे निर्णीते सीमापत्रं विधीयते। रनुमतम् । .. . व्यक.६६ तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशतिः ॥ मुद्राशुद्धं क्रियाशुद्धं भुक्तिशुद्धं सचिह्नकम् । * व्याख्यासंग्रहः भुक्तौ द्रष्टव्यः । राजस्वहस्तसंशुद्धं शुद्धिमायाति शासनम ॥ (१) पमा.१३६; समु.४४. क्रियाशुद्धमपशब्दानन्वयादिदोषरहितम् । स्मृच.६४ (२)व्यमा.३४० टं (टान्) पं (पान्) क्रान्तं (क्रान्त); पश्चात्कारनिबन्धं यत्तद्यत्नेन विचारयेत् । व्यक.६६ क्रान्तं (क्रीत); पमा.१३६ दृष्टे पत्रं (तथाऽदृष्टं) क्रान्तं (क्रीत) स्थिरं (स्थितं); व्यचि.६३ ततो (तद्वा); व्यप्र.१५०. यदि स्यायुक्तियुक्तं तु प्रमाणं लिखितं तदा ॥ १५१ क्रान्तं (स्थितं); समु.४४. . — पश्चात्कारनिबन्धं पश्चात्काराख्यजयपत्रनिवेशित- (३) व्यमा.३४०:३४६ बन्धो (योऽर्थो); मिता.२।२४ मित्यर्थः। स्मृच.६४ बन्धो (अर्थों) वर्षाणि विंशति यावत् (विंशद्वर्षाण्यतिक्रान्तं ); अन्यथा मूलतः कार्य पुनरेव विनिर्णयेत् ॥ अप.२।९२ बन्थो (अर्थो); व्यक.६६, स्मृच.६४ बन्धो अतथ्यं तथ्यभावेन स्थापितं ज्ञानविभ्रमात् । (अर्थो) लेख्येन (लेख्ये न) : ६७ बन्धो (अर्थो) वर्षाणि विंशति निवत्य तत्प्रमाणं स्यात यत्नेनापि कृतं नपैः॥ यावत् (दशवर्षाण्यतिक्रान्तं); पमा १३६ पत्रं (परं) शेषं स्मृचदर्पणस्थं यथा बिम्बमसत्सदिव दृश्यते। . ६४ वत् ; व्यचि.६३,६७; नृप्र.९ तत्पत्रं... तम् (लेख्य तथा लेख्यस्य बिम्बानि कुर्वन्ति कुशला जनाः॥ दोषविवर्जितम्) शेषं स्मृच६७वत् ; सवि.१२१ अपवत् :१२७मितावत् ; व्यप्र.१५१ मितावत् विता.१४५-१४६ (१) स्मृच.६६; पमा.१३५ शान्त ( शान्ति ) (नैव मितावत् ; प्रका.४२ अपवत् : ४४ स्मृच६ ७वत् । समु. याचेत ऋणिकं न तत्सिद्धिमवाप्नुयात्); प्रका. ४३, सम. ४४ अपवत् ; विव्य.१६ बन्धो (अर्थो) लेख्येन (पत्रेण) दोष४५ स्मृत्यन्तरम्. वर्जितम् (बलवत्तरम्). . (४) मिता.२।२४ येन (तेन); अप,२।९२ अथ (तथा) (२) व्यक.६६ ईदृ (यादृ); व्यसौ.६३. (३) अप. ( येन लेख्येन तत्सिद्धं लेख्यं दोषविवर्जितम् ); व्यक.६७ २१८४; स्मृच.६४ राज (राज्ञः); सवि.१२१हक (हित); मितावत् ; स्मृच.६४ भुक्तः (भुक्तिः) (येन लेख्येन तत्सिद्धिं प्रका.४२ स्मृचवत् ; समु.४४ स्मृचवत् . (४) व्यक.६६ लेख्यं दोषविवर्जितम् ) स्मृत्यन्तरम् ; पमा.१३६ श्चितःयुक्तियुक्तं तु (प्रक्रियायुक्तं); स्मृच.६४; व्यसौ.६३ बन्धं (श्चितम् ) (तेन लेख्येन तत्सिद्धं लेख्यं दोषविवर्जितम् ); सवि. (बद्धं) तु (च); प्रका.४१, समु.४४. (५) व्यक.६६ निर्ण १२१ आधि ... श्चितः (आधेर्मुक्तेः स निर्णयः) उत्तरार्ध अप(चिन्त); स्मृच.६४ मूल (दूर); व्यसौ.६३; प्रका.४१; वत् , स्मृत्यन्तरम् : १२८ आधि ... श्चितः (आधिभुक्तिः सुनिसमु.४४ स्मृचवत् . (६) व्यक.६६ यत्ने (आत्म) नृपैः (नरैः); स्मृच.६४, व्यसौ.६३ निवर्त्य तत् (विनिवर्त्य) श्चिना) येन (तेन) लेख्य ... जिता ( लेख्यं तद्दोषवर्जितम् ); व्यप्र.१५१ मितावत् ; विता.१४६ येन (तेन) लेख्य (आधि); यत्ने (आत्म); प्रका.४२; समु.४४. प्रका.४२ स्मृचवत् , स्मृत्यन्तरम् ; समु.४४ सिद्धिः (शुद्ध) , (७) व्यमा.३३९ जनाः (नराः); व्यक.६५ कुशला लेख्य (लेख्यं) र्जिता (र्जितम् ). जनाः (कृतिनो नरः); स्मृच.६५, नृप्र.१२ कुशला जनाः (५) मिता.२।२४, अप.२।९२ प्रब (प्रयो); व्यक.६१. (कुटिला नराः); व्यप्र.१४८ नृप्रवत् ; प्रका.४२; समु.४५. पू.: ६७ स्मृच.६० पू.: ६४ प्रव (प्रयो) तिः (तिम्) स्मृत्य
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy