SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ३७० व्यवहारकाण्डम् समामासादिहीनं तु प्रमाणं न भवेत्पुनः ॥ मत्तेनोपाधिभीतेन तथोन्मत्तेन पीडितैः । स्त्रीभिर्बालाऽस्वतन्त्रैश्च कृतं लेख्यं न सिध्यति ॥ ख्यापितं चेद्वितीयेऽह्नि न कश्चिद्विनिवर्तयेत् । तथा तत्स्यात्प्रमाणं तु मत्तोन्मत्तकृतादृते ॥ साक्षिदोषाद् भवेत् दुष्टं पत्रं वै लेखकस्य वा । धनिकस्योपधादोषात्तथा धारणिकस्य च ॥ दुष्टैर्दुष्टं भवेल्लेख्यं शुद्धं शुद्वैर्विनिर्दिशेत् । तत्पत्रमुपधादुष्टैः साक्षिलेखककारकैः ॥ (१) धारणिककारकपदाभ्यां पत्रदातोच्यते । व्यमा. ३३८ व्यक. ६४ (२) उपधा भावदोषः । साक्षिलेखककर्तारः कूटतां यान्ति ते यथा । तथा दोषाः प्रयोक्तव्या दुष्टैर्लेख्यं प्रदुष्यति ॥ गूढदोषोद्भावनप्रकारमाह कात्यायनः ——साक्षीति । स्मृच.६२ आहर्ता भुक्तियुक्तोsपि लेख्यदोषान्विशोधयेत् । तत्सुतो भुक्तिदोषांस्तु लेख्यदोषांस्तु नाप्नुयात्।। लेखकेन लिखितं न दृष्टं साक्षिभिस्तथा । * अस्य व्याख्यासंग्रहो भुक्तौ द्रष्टव्यः । (१) प्रका. ३६, समु.४३. (२) स्मृच.६२३ सवि. ११९ पाधि (पधि); प्रका. ४०; समु.४३. (३) व्यक. ६४ ख्या (स्था) तु (तत्) कृतादृते (हृताहृते); व्यसौ. ६१. (४) व्यमा ३३८ भवेत् (तु यत्) धनि (ऋणि); अप. २।८९ रणि (रण); व्यक. ६४ वा (च) धारणि (चाधन); स्मृच.६२ स्योपधा (स्यापि वा) रणि (रण) च (वा); पमा. १३१ स्योपधा (स्यापि वै) धारणि (चारण); नृप्र. १२; व्यसौ. ६.१ धादोषात् (घा लेख्यं); व्यप्र. १४८ वा (च) स्योपधा ( स्यापि वै); प्रका. ४० स्मृचवत्; समु.४३. स्मृचवत्. (५) व्यमा ३६८ हेर्दु (टेर्द); व्यक. ६४ शुद्धं शुद्धैः (शुद्धैः शुद्धं); व्यसौ.६१-६२ व्यप्र. १४८ व्यकवत् . (६) व्यक. ६५; स्मृच. ६ २१ पमा. १३२ खक (खन) ते यथा (वादिनः) प्रयो (प्रव); व्यसौ . ६२ ते (ये); व्यप्र. १५० प्रयो (प्रव); प्रका.४१ दुष्टैः (दुष्ट); समु. ४३. (७) व्यक. ६५; स्मृच.७२; पमा. १४५; व्यचि. ६३; व्यत. २२२; *यप्र. १५० तु ना (अवा); सेतु. ११४; प्रका. ४७; समु. ४८. (८) अप. २।९२; व्यक. ६७; स्मृच. ६३; पमा. १३२; सौ. ६३ व्यप्र. १४९ के तु (लेख्यं); प्रका. ४१ ; समु. ४३. ! एवं प्रत्यर्थिनोक्ते तु कूटलेख्यं प्रकीर्तितम् || (१) अथवा आरूढ लेखकेन न लिखितमारूढसाक्षिभिर्वा न दृष्टं दुष्टमित्युद्भावनीयमित्याह स एव - नेति । उक्तेनार्थेनेति शेषः | स्मृच.६२-६३ (२) कूटमप्रामाण्यशङ्का कलङ्कितमित्यर्थः । तस्माद् दुष्टलेख्यपरीक्षाऽवश्यापेक्षणीयेत्यभिप्रायः । व्यप्र. १४९ नाध्येन प्रमाणं तु दोषेणैव तु दूषयेत् । मिथ्याभियोगे दण्ड्यः स्यात्साध्यार्थाच्चापि XII एवं दुष्टं नृपस्थाने यस्मिंस्तद्धि विचार्यते । fat : r पत्रदोषान्निरूपयेत् ॥ येन ते कूटतां यान्ति साक्षिलेखककारकाः । तेन दुष्टं भवेल्लेख्यं शुद्धैः शुद्धं विनिर्दिशेत् ॥ तत्र यदीतरेण ते दोषा न परिहृतास्तदा लेख्यं 'दुष्टम् 1 परिहृताश्वेददुष्टमित्याह स एव - येनेति । स्मृच. ६३ - धनिकेन स्वहस्तेन लिखितं साक्षिवर्जितम् । भवेत्कूटं न चेत्कर्ता कृतं हीति विभावयेत् ॥ (१) यत्तमर्णो भवदनुमतेन मयैतल्लिखितमिति प्रतिवादिनं न भावयेन्नाङ्गीकारयेदित्यर्थः । अप. २१८९ (२) कर्ता धनिकोऽधमर्णानुमत्या कृतमिति यदि न विभावयेत् न साधयेत्तदा न जानामीत्यधमर्णेन दूषितं लेख्यं कूटं भवेदित्यर्थः । स्मृच. ६३ (३) न चेदित्यादेरयमर्थः - कर्ता लिखनकर्ता धनिकामसंप्रतिपत्त्या मयैतल्लिखितमिति यदि न विभावयेत्तदा तत्पत्रं कूटं भवेदप्रामाण्यशङ्कास्कन्दितं स्यादिति । व्यप्र. १४८. दत्तं लेख्ये स्वहस्तं तु ऋणिको यदि निह्नुते । पत्रस्थैः साक्षिभिर्वाच्यो लेखकस्य मतेन वा ॥ X व्याख्या स्थलादिनिर्देशश्च साक्षिप्रकरणे (पृ. ३३५) द्रष्टव्यः । (१) अप. २ ९२; स्मृच.६३३ पमा. १३२ पत्रदोषान् ( वक्तृदोष) बृहस्पतिः; प्रका. ४०; समु.४३ दोषान् (दोषं). (२) स्मृच. ६३ शुद्धं (शुद्धि); पमा. १३३ बृहस्पतिः । प्रका. ४१; समु.४३. (३) अप. २।८९; व्यक. ६५; स्मृच. ६३ कृतं (कृति); व्यसौ.६२; व्यप्र. १४८६ प्रका. ४१; समु.४३. (४) स्मृच. ६३; पमा. १३३ बृहस्पतिः; प्रका. ४१; समु४४. वाच्यो (वाचा ) वा (च)
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy