SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ २७३ व्यवहारकाण्डम् वत् अनुयोज्या इति । तद्विद्वानपि न दुष्यतीति । यतो तथा सति प्रतिषेधेनैकवाक्यता बाध्येत । अधिकारकल्पना , मन्वादय एवंविधां वाचं वदन्ति, यथैते शूद्रवदाचरणीया च स्यात् । अन्ये तु नैमित्तिकधर्माधिकारं मन्यमानाः इति । ते च धर्माधर्मयोः प्रमाणम् । तैश्च सत्यं वदि- कल्पनामपवदन्ते । का पुनरत्र निमित्तश्रुतिः। तत्रेति । तव्यं, तच्च यथाविहितं, तत्र स एव धर्मो, यत्र चानृतं तस्य वधविशेषणत्वात् । न वेधोस्याऽसतो निमित्तत्वानुतत्रानृताभिधानमेव धर्म इति । मेधा. पपत्तेरतश्च कृते वधे पश्चात्तद्विषयमनृतं वक्तव्यमित्यर्थ (२) तदेतत्साक्ष्यमन्यथा जानन्नपि मनुष्यो धर्मेण आपतति । तत्त्वनिष्टम् । ननु च यत्रेति व्यवहारवस्तु दयया हेतुभूतयोपाधिरहितो व्यवहारेष्वन्यथा ब्रुवन् न निर्दिश्यते । पुनस्तत्रेति तदेव प्रतिनिर्दिश्यते । ततश्च स्वर्गात् लोकात् भ्रश्यति । यस्मादेतन्निमित्तविशेषेण यस्मिन् व्यवहारे पराजिताः सन्तो वधार्हा भवन्ति तस्य . अनृताभिधानम् । एतां दैवसंबन्धिनीं वाचं मन्वादयो नानुपपन्नो निमित्तभावः । अत्र वदन्ति -न चात्र वदन्ति । अन्ये तु प्राइविवाकविषयमिदं व्याचक्षते, वधाहेष्वनतमिष्यते, यतोऽननुरूपं पापीयसो जीवन मिति । प्राविवाको गोरक्षकादिषु ब्राह्मणेषु सच्छूद्रप्रश्नं कुर्वन्न यस्त्ववधा)ऽनवकाशात् पुरदास्यादिस्खलितादनताधर्महानिं प्राप्नोति । *गोरा. ख्यापनाय रोजानः स्वल्पापराधात् न घातयन्तीत्युप(३) तत्साक्ष्यं धर्मतो धार्थ जानन्नप्यन्यथा वदन् पत्तिः,राजत्वात्क्रोधदण्डस्य चाशास्त्रीयत्वादस्थितप्रमाणस्वर्गान्न च्यवते । यतस्तत्राऽनृताऽपि वाग् दैव्येवेति तया निश्चयाभावो न तस्यापि निमित्तत्वोपपत्तिरतः वदन्ति । मवि. प्रतिषेधशेषतैव न्याय्या । गौतमीये त्वनतविध्याशङ्काऽपि (४) अर्थेषु चातुर्वर्ण्यवधपर्यन्तेषु । अन्यथा जान- नास्ति, 'नानुतवदने दोषो जीवनं चेत्तदधीनम्' इत्येवन्नपि अन्यथा तदनृतं धर्मतो हेतोर्वदन् स्वर्गान्न च्यवते। मादिप्रतिषेधे सत्यानृतयोः कामचारप्रसङ्गे सत्यवचनेन तां धर्मानुसारिणीं वाचं दैवीं सत्यां वदन्ति । नन्द. 'वैधे निमित्त वः प्रतिपद्यमानो 'न हिंस्यात्सर्वभूतानीति (५) तद्वदन्निति सार्धेनाह । तत्साक्ष्यं धर्मतोऽर्थेषु प्रतिषेधव्यतिक्रमभये चानृतं प्रतिपद्येत इति युक्तिमत् । वर्णिरक्षाद्यन्यतरधर्मार्थेषु जानन्नप्यन्यथा वदन्नरः स्वर्गान्न तेनेदं कृतं, न चेदसौ पृष्ट आचष्टे, न पुनर्हन्ति अनंश्च च्यवते। - भाच. कथं हिंसादोषेणानुषज्यते । अथासत्यपि स्वातन्त्र्ये तद्वचशंदविक्षत्रविप्राणां यत्रतॊक्तौ भवेद्वधः। नेन राज्ञा हन्यमानत्वात्तद्धेतुभावापत्या प्रयोजककर्तत्व तत्र वक्तव्यमनृतं तद्धि सत्याद् विशिष्यते ॥ मिति चेत् ? न, सर्वो हेतुः प्रयोजको, धनेन कुलं वि. (१) तत्र नानृतं वदेदिति यः प्रतिषेधः तस्याशद्रा- द्यया यश इति भवति विद्यायशसोहेतुती प्रयोक्त्री। दिविषयताऽनेनोच्यते । न पुनरनृतवदनं विधीयते । ननु चान्य एवायं लौकिकः फलोत्पत्तियोग्यतालक्षणो * मेधातिथेरेवायं संक्षेपतोऽनुवादः । मच. गोरागतम् । हेतुभावः । अपि तु द्रव्यगुणेष्वत्रापि क्रिया श्रूयते (१) मस्मृ.८।१०४, गोरा. क्तिौ (चैव); अप.२१८३ अग्मिना पाक इति । साऽपि स्वरूपेण, सिद्धरूपाभिधातॊक्तौ (चोक्तो); व्यक.५९ (शूद्रविक्षत्रियाणां च ऋतोक्तौ नात् कृदन्तैर्भावस्य । अन्यश्चायं शास्त्रीयः कर्तव्याच भवेधः); मभा. १३।२५ यत्रतॊक्तौ (यत्रोक्तार्थ) सत्यात् पारस्य प्रयोजको हेतुर्न तु तत्प्रयोजकत्वमेव मित्यर्थः । (तत्र); स्मृच.८९ यत्रफ़क्तौ (यत्रोक्ते तु); पमा.११३ यत्र- यदि तावत्प्रेषणाध्यैषणे आज्ञाप्रार्थनारूपे प्रयोजकत्वम् : तॊक्तौ (यथोक्तौ तु); व्यचि.५६ तद्धि ... ते (तत्सत्यादतिरिध्यते); सवि.१५९) चन्द्र.१५२ (शूद्रविक्षत्रियाणां च १ 'अधि... बदन्ते' इत्यशो नास्ति. २ वधस्तस्या. ३ तेs. यत्रोक्तौ तु वधो भवेत्); व्यसौ.५६ क्षत्रविप्राणां (क्षत्रियाणां वधौ. ४ मतद्विषयं वा ऽ नृ. ५ ऽष्ठं न. ६ स्तुतिनि. । च) तोंक्ती (चोक्तौ); वीमि.२१८३ व्यचिवत्; व्यप्र.१३८, ७ आनुरूपापी. ८ धार्हान. ९ दनुहतदण्डता.१० वा जनैः विता. १९१ तत्र ... नृतं (तत्र तत्रानृतं ब्रयात्); प्रका.५८ स्व. ११ तयित्वोपपत्तिरा. १२ परिमा. १३ (०). १४ भावं. यत्रफ़क्तौ (यच्चोक्त तु); समु.३६ स्मृचवत्. १५ मतया. १६ यत. १७ मत्वेनेदं. १८ अथ. १९ जिक. १नाच. | २० तुना. २१ कफ. २२ ताहेतुलक्षणे. २३ सर्थम्.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy