________________
१२
अभिधानचिन्तामणौ
न्तोऽपि दृश्यते यथा “वन्दे सुव्रतनेमिनौ” इति ॥२२॥ स्पृशति ज्ञानेन सर्वभावानिति पार्श्वः; तथा गर्भस्थे जनन्या निशि शयनीयस्थयाऽन्धकारे सर्पो दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति निरुक्तात् पार्श्वः पार्थोऽस्य वैयावृत्त्यकरो यक्षस्तस्य नाथः पार्श्वनाथः 'भीमो भीमसेनः' इति न्यायाद् वा पार्श्वः ॥ २३ ॥ विशेषेण ईरयति प्रेरयति कर्माणीति वीरः ॥ २४ ॥ एवमवसर्पिण्यां अर्हतां तीर्थकराणां चतुविशतिरिति ॥ २८ ॥
ऋषभो बृषभः वृषलाञ्छनत्वाद् वृषभः ।।
श्रेयान् श्रेयांसः सकलभुवनस्यापि प्रशस्यतमत्वेन श्रेयान् ॥ ..
. स्यादनन्तजिदनन्तः । अनन्तकर्माशान् जयति अनन्तैर्सानादिभिर्वा जयत्यनन्तजित ; यद्वा गर्भस्थिते जनन्या अमन्तरत्नदाम दृष्ठं जयति च त्रिभुवनेऽपि इत्यनन्तजित् ॥
(विधिस्तु पुष्पदन्तः पुष्पकलिकामनोहरदन्तत्वात् पुष्पदन्तः ॥
मुनिसुव्रतसुव्रतौ तुल्यौ ॥ २९ ॥ मुनिसुव्रतैकदेशः सुव्रत: सत्यभामा भामेति न्यायात् तथा मुनिरपि भीमो भीमसेनवत् ॥ २९ ॥
अरिष्टनेमिस्तु नेमिः अरिष्टस्याऽशुभस्य नेमिरिव प्रध्वंसकत्वाद् अरिष्टनेमिः; यद्वा गर्भस्थे भगवति अनन्या रिष्टरत्नमयो महानेमिदृष्ट इति रिष्टनेमिः अपश्चिमादिशब्दवत् नपूर्वत्वे अरिष्ठनमिः ॥
वीरश्चरमतीर्थकृत् ।
महावीरो वद्धमानो देवार्यो ज्ञातनन्दनः ॥ ३० ॥ चरमः पश्चिमोऽन्तिम इति यावत् स चासौ तीर्थकृत् चरमतीर्थकृत् ॥ अन्तरङ्गारिजेतृत्वात् महांश्चासौ वीरश्च महावीरः ॥ उत्पत्तेरारभ्य ज्ञानादिभिर्वर्धत इति वर्द्धमानः; यद्वा गर्भस्थे भगवति ज्ञातकुलं धनधान्यादिभिर्वर्धत इति वर्द्ध
द्वे। २ टे। ३ दे। ४ द्वे । ५ द्वे। ६ वे।. ७ षट् ।