________________
चिह्नविवेकः । १ व्याख्यायमानशब्दस्य पुरतो वर्तमानः ( ) एतचिहान्तर्गतः शब्दो व्यापकधर्मविशिष्टस्य बोधकः ।
२ प्रमाणत्वेन गृहीतेभ्यो येभ्यो ग्रन्थेभ्यः शब्दानुद्धृत्यायं न्यायकोशो व्यरचि तेषां ग्रन्थानां प्रतीकान्यपि ( ) एतच्चिह्नान्तः समुपन्यस्तानि ।
३ यत्र समानार्थे लक्षणपरिष्काराणामनेकत्वं तत्रैकैकस्यादौ [ ] एतचिहान्तर्गतः ककारादिवर्णः परिष्कारभेदबोधनाय समुपन्यस्तः । . __४ यत्र मिथो विभिन्ना अनेकस्तत्रैकैकस्यादौ क्रमेण १।२ इत्याचकोर्थभेदबोधनाय समुपन्यस्तः।
५ यस्य शब्दस्योपरि १।२ इत्याद्यङ्का निर्दिष्टारतस्याधस्तात्तत्पृष्ठे तादृशाङ्कयोतितं टिप्पनम् ।
६ ययोर्ग्रन्थयोर्मध्ये......."एतादृशं बिन्दुसमूहरूपं चिहं भवेत् तविहं. तयोर्मध्ये विद्यमानस्य ग्रन्थस्य परित्यागसूचकम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org