________________
१८
येभ्यो ग्रन्थेभ्यः शब्दान् गृहीत्वाऽयं न्यायकोशो ग्यरचि
प्रन्यप्रतीकः (प्रन्थ
एतचिहानामर्थः (प्रन्थनाम)
| ग्रन्थसंख्या
विषयः(न्याय.) गीतममतानुसारी (वैशे.) कणादमतानुसारी (मिश्रम्) उभयमतमिश्रम्
सा० सं०
| सांख्य० का. ९८ | सांख्य कौ०
सांख्य. भा.
सारसंग्रहः ( तार्किकरक्षाया व्याख्या ) न्याय. सांख्यकारिका (श्लो०७२) टीकाद्वययुता सांख्यमतम् सांख्यतत्त्वकौमुदी
सांख्यमतम् सांख्यप्रवचनभाष्यम्
सांख्यमतम् सांख्यसूत्रम्
सांख्यमतम् सिद्धान्तचन्द्रोदयः
मिश्रम् खयम्
खयंकृतम्
सांख्यसू० १०१ सि. च. १.२ ख.*
-
* एवमन्येपि भटि-नैषध शिशुपालवध-कुमार-रघुवंश-इत्यादयः काव्यप्रन्थाः प्रन्थान्तरेषूदाहृता उपलब्धास्त्रत्रला काश्चन ग्रन्थपतय उपयुक्ता अत्र कोशे संगृहीताः। तथाऽपि 'प्रन्थपृष्ठाधिक्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org