________________
येभ्यो ग्रन्थेभ्यः शब्दान् गृहीत्वाऽयं न्यायकोशो व्यरचि
प्रन्थसंख्या.
प्रन्थप्रतीकः (ग्रन्थ
एतचिहानामर्थः (प्रन्यनाम)
विषयः(न्याय.)गोतममतानुसारी (वैशे.) कणादमतानुसारी (मिश्रम् ) उभयमतमिश्रम्
(मिश्रम्
अथर्ष, भा० | आपस्त.
ए० वा. | ऐतरेय. काव्यप्र० का. व्या०
कर
कु० व्या०
अथर्वभाष्यम् (प्रस्तावना) वेदार्थः . आपस्तम्बमहर्षेर्धर्मसूत्रम्
धर्मः एवकारवादार्थः ऐतरेयोपनिषत्
ऋग्वेदोपनिषत् काव्यप्रकाशः
काव्यम् | कारकव्याख्यानम् (कारकवादः) मिश्रम् किरणावलिः
(वैशे०) न्यायकुसुमाञ्जलिः
(न्याय०) न्यायकुसुमाञ्जलेाख्यानम्
(न्याय०) कुसुमाजलेर्व्याख्यानस्य तात्पर्यविवरणम् (मिश्रम् ) गदाधरीव्याख्यानम् कृष्णंभट्टी | (मिश्रम्) गणरत्नमहोदधिः
व्याकरणम् गदाधरी
1(मिश्रम् ) गदाधरीव्युत्पत्तिवादः माता (मिश्रम्)
(मिश्रम्) भगवद्गीताया भाष्यम्
वेदान्त. न्यायदर्शनम्
(न्याय०) गौतमसूत्रवृत्तिः
(न्याय०) तत्त्वचिन्तामणिः तत्त्वचिन्तामणेः प्रकाशः
कु. व्या० ता.
कृष्णं. १२ | गण. १३ | ग. १४ ग० व्यु.
|ग० शक्ति. १६ गीता, भा० *१७
गदाधरीशक्तिवादः' इत्यादिरूह्यः
गौ० वृ०
१९ चि. २. चि.प्र.
(मिश्रम्) (मिश्रम्)
छान्दो. जग.
जैमि० २४ जै० न्या.
छान्दोग्योपनिषत् जगदीशी
जैमिनिसूत्रम् जैमिनीयन्यायमाठा
सामवेदः (मिश्रम्) पूर्वमीमांसा पूर्वमीमांसा
*१९२२ विस्ताब्दे आनन्दाश्रमसंस्कृतग्रन्थावल्यां मुद्रितमेकनवति (९१) प्रन्थाङ्कयुतं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org