________________
१६ ग्रन्थोत्पत्तिनामा तृतीय उपोद्धातः।
न्यायसिद्धान्तमुक्तावल्याः(३०)टीके कथ्येते१२० (१) रौद्री – रुद्रभट्टाचार्यः ( रामेश्वरपुत्रः ) १२१ (२) प्रकाशः- (महादेवभट्टः ।
र दिनकरभट्टः ।
एतदुभाभ्यां निर्मितः। १२२ प्रकाशस्य व्याख्या (रामरुद्री) रामरुद्रभट्टाचार्यः ।
तर्कसंग्रह( ३२ )स्य टीकाः कथ्यन्ते - १२३ (१) न्यायबोधिनी – शुक्लरत्ननाथः । १२४ (२) दीपिका – अन्नंभट्टः । १२५ (३) व्याख्या – मुरारिः । १२६ ( ४ ) सिद्धान्तचन्द्रोदयः - श्रीकृष्णधूर्जटिदीक्षितः । १२७ (५) न्यायबोधिनी – गोवर्धनः । १२८ (६) टीका - क्षमाकल्याणः । १२९ (७) न्यायार्थलघुबोधिनी – गोवर्धनरङ्गाचार्यः । १३० (८) टीका – गौरीकान्तः। , १३१ (९) पदकृत्यम् – चन्द्रजसिंहः। १३२ (१०) निरुक्तिः – जगन्नाथशास्त्री । १३३ (११) निरुक्तिः ( वाक्यार्थः) - पट्टाभिरामः । १३४ (१२) चन्द्रिका – मुकुन्दः ।
1 मेरुशास्त्री गोडबोले । अयं मम १३५ (१३) वाक्यवृत्तिः ( उपन्यासः ) (न्यायकोशकारस्य ) न्यायगुरोः
पितृव्यः । १३६ (१४) तरङ्गिणी - विन्ध्येश्वरीप्रसादः । १३७ (१५) तर्कचन्द्रिका – वैद्यनाथ गाडगीळ इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org