________________
प्रबलमदभरान्धवादिदंतावलदलना खलु लीलयैव चक्रे ॥ २१ ॥ सकलज्योतिरुदयलक्ष्मीकृतिकामिकतीर्थमद्भुतं शुभतमसततभाविपूर्वस्थितिसुभगम्भावुकोन्नतम् । तत्पदमेतदुदयधरणीधरमलमकृतातिभास्वरत्रिभुवनरञ्जनैकधामद्धिर्जिनपतिसूरिभास्करः॥ २२॥ यस्याग्रे न परो गुरुर्न च कवि! वा बुधः प्राद्युतत्, प्रागल्भी न कलावतो न तमसः क्षुद्रग्रहाणां न च । वादीन्द्राश्च भयंकरा अपि ययुः स्राग् घूकवन्मूकतां, धाम्नां धाम य एक एव भुवने किन्तूद्दिदीपेऽभितः॥ २३ ॥ सूरिः श्रीसर्वदेवः सहविजयपदे देवसूरिः कृतीन्द्रस्तर्काम्रोद्यानपालः स जगति जिनपालोऽभिषेकावतंसः। श्रीमान् सूरप्रभः संघहितयुत उपाध्याय इत्येवमाद्या, विद्यानद्यर्णवाःक्ष्मातलमतिलकयन् यस्य शिष्यांशुदण्डाः ॥ २४ ॥ श्रीसंघपट्टकपरिष्कृतपञ्चलिङ्गयाः, सिद्धान्तदिव्यसरसीसरसीरुहिण्याः। अश्रान्तसन्तमससंहतिहृद्रवीभिर्विस्तार्य यः परिमलं प्रकटीचकार ॥ २५ ॥ त्रिभुवनसुभगम्भविष्णुमूर्त्तिः प्रतिदिशमेदुरकीर्त्तिकौमुदीकः। अयमुदयमिहाऽऽससाद सद्यस्तदनु जिनेश्वरसूरिपूर्णिणमेन्दुः॥ २६ ॥ अनन्तान् सिद्धान्तान् बहुतिथभिदं लक्षणविदं, तमस्यस्तिर्कान् जननि ! सदलङ्कारपटलम्। कथं धत्से स्वच्छे गिरमिति नुवन् हृद्यतनवं, तदास्यं यस्यास्यं तदनु कुतुकाद्वैतमचकात् ॥ २७॥ यस्यास्ये शारदाऽऽस्ते ध्रुवमयमिति निर्माति सद्यः प्रबन्धं, वाक्ये वाचस्पतिश्च स्पृहयति विबुधश्रेणिरुच्चैस्तदस्मै। हस्ते सर्वाऽपि सिद्धिस्तदिह शिरसि सत्येव सा स्फूर्तिमीर्ते, मूर्ती पर्वेन्दुबिम्बं क्षिपति जनदृशोस्तेन पीयूषमेषा ॥ २८ ॥ तस्यास्य स्वगुरोः परस्वसमयालङ्कारतर्कादिसद्विद्यास्वर्णमहाखनेरविरतोपास्त्या सुवर्णोत्करान्। प्राप्य श्रीजिनरत्नसूरिरुदयत्सारस्वतप्रातिभोऽसौ लक्ष्मीतिलको गणिश्च किमपि त्रैविद्यचूडामणिः ॥ २९ ॥ श्रीलीलास्पदपद्मदेवतनयक्षेम न्धरोद्धान्वय
XIII
प्राक्कथन For Personal & Private Use Only
Jain Education International
www.jainelibrary.org