________________
प्रक्रियाकोशः
७२९
संलय
पाठवाह-पु-१२६०-७ वर्षनी भरने। वही | * पोडशार्चिसोऽस्येति पोडशार्चिः । શકે તેવો બળદ.
पोडशावर्त-धु-१२०५-२५. युगपाचग ।
द० कम्बुशब्दः । * पञ्चमं षष्ठं वा वर्ष वहतीति पष्टवाद, * पोडश आवर्ता अस्येति पोडशावत': । पृषोदरादित्वात् ।
पोडशांहि-५-१३५२-४२व्यसो. पष्ठी-श्री-२०,-(श.५०)-पावती
दृ० कर्कटशब्दः । द्र. अद्रिजाशब्दः ।
* षोडश अंहयोऽस्येति षोडशांहिः । पाण्मातुर-धु-२०८-आति'34.
प्ठीवन---.-१५२१-५४. द्र० अग्निभूशब्दः।
द्र० धृत्कृतशब्दः । * पण मातृणामपत्यमिति पाण्मातुरः ।
* स्टीच्यते इति प्ठीवनम , “स्टिवसियोऽनटि वा" पिङ्ग-पु-३३१-विद, व्यलिया.
॥४।२।१२२॥ इति दीर्घत्वम् । पल्लवक, विट।
प्टेवन-1.-१५२१-थू . सेटनं सिट अनादरः, मिटा गायति गन्द्रनीति
द्र० कृतशब्दः । वा पिङ्गः, पृषोदरादित्वात् पत्यम् । पोडत-पु-१२६३-७iत वा ६.
___* 'टीव्यते इति प्ठेवनम , "लयोरुपान्त्यस्य" __* पइ दन्ता अस्येति पोडन , "एकाददापोडा" | ॥४॥३४॥ इति गुणः । ॥३॥१९॥ इति साधुः ।
ठयत-न.-१५२१- थू. पोडशाचिम्----१२० - १.
दु. वृत्कृतशब्दः । दृ० उशनमशब्दः ।
* 'टीव्यते इति 'ट्यूतम , भावे क्तः ।
संयत्-.-स्त्री-७९६-युद्ध,35.
'सयोगित'-पु-१४८५- ये. ट्र, अनीकशब्दः ।
संयोजित, आहित ।। * संयतन्ते संयच्छन्ति वाऽति संयत् क्लीब
। संयोजित-धु-१४८५- येत. लिङ्गः, अमरस्तु-"सियां संयत्" इत्याह ।
[] आहित, संयोगित । मयत---४३९-चायना दी.
* संयोज्यते स्मेति संयोजितः । द्र० कीलितशब्दः ।
संरम्भ--५-१४९९-६४१२, २०२, भूतना ___ * संयम्यते स्मेति संवतः ।
यावश. संयमनी-स्त्री-१८६-यमनगरी. संयम्यते प्राणिनोऽस्यामिति संयमनी ।
0 आवेश, आटोप ।
* संरम्भणं संरम्भः । स युग--.--.-७९.९-यु.६. द्र. अनीकाब्दः ।
सराव-धु-१४००-२, नि. संयुज्यन्तेऽत्रेति मंयुगं पुकटीबन्टिङ्गः, स्थादि
द्र० आश्वशब्दः । लान के न्यब्यवादित्वात गवं, सङ्गना रयुगा अति
संग्वणं संखः । वा ।
संलय-५-३१३-नि, ६५, ता.. अ. १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org