________________
पाव
७२८
अभिधानव्युत्पत्ति
पइगव--.-१४२४-५शुमानु ५२४ मनाववा भाट पगढ-५-५६२-५४. પશુવાચક શબ્દથી લગાડતો શબ્દ જેમકે હસ્તિષશવમ. द्र० क्लीवशब्दः ।
* पशुनामभ्यः परं षट्त्वे वाच्य षड्गवमिति * सनतीति पण्डः, “शमिपणियां-" (उणाप्रगुज्यते, यथा-हस्तिनां षट्त्वम् हस्तिषगवम्, “घट्त्वे १७९) इति तु बाहुलकात सत्वाभावः "शण्टः" पगवः" ॥७१।१३५। इति पगवप्रत्ययः ।
इत्यमरः, "शण्टः' इत्यन्ये । पइज-.-१४०१-सातमी स्वर.
पण्ड-पु-७२८-मत:पुरनो २ न . * पड्भ्यो जायते इति पइजः, यद् व्याडिः
0 वर्षवर । "कण्ठादुत्तिष्ठते व्यक्तं पड़जापइभ्यस्तु जायते । कण्ठोरस्तादनासाभ्यो, जिह्वाया दशनादपि ॥"
* पण्डो नपुंसकोऽत एवान्तःपुरपालकः ।
पण्ढतिल-धु-११८०-गान तेवा तय. पइबिन्दु-धु-२१५-विपण, नारायण द्र० अच्युतशब्दः ।
- तिलपिञ्ज, तिलपेज।
* पाटो निष्फलस्तिलः पादतिलः । * पइ चिन्दयो लान्छनभूता अस्येति पबिन्दुः । पड़स-.-१०७०-(शे ११५)-पाणी.
पण्मुख-----४२--श्री विभय मानना द्र० अपशब्दः।
શારાન દેવ.
* पण्मुग्वान्यस्येति षण्मुखः । षड्रसासव-पु-६२० २सपातु द्र० अपिस भयशब्दः ।
पण मुख-पु-२०९-४ातिय, २२ पुत्र. * पयां मधुगदीनां रमानामामवः इति पह
द्र अग्निशब्दः । रमामवः ।
* पड़ मुग्वान्यस्येति (भुवः, अग्निपत्नीनां पणां पण्ड---.-१११८- वन, स.
स्तनपानत्वात् । द्र० अटवीशब्दः।
पष्टिक-धु-११६८-साही यो, भोतानी भो * सन्यते सेव्यते इति पण्डं पुक्लीबलिङ्गः,
પાકે તેવા ખા. बाहुलकान सत्वाभाव “पञ्चमाडः"-(रणा-१६८) - गर्भवाकिन् । इति दः।
* पष्टिगत्रेण पच्यते इति पष्टिकः, "यवयवकपण्ड--१२५९-सद, Aut.
पष्टिकायः" ॥७।१।८१।। इत्यत्र पण्टिके ते निदेशात् द्र० इट्चरशब्दः।
साधुः। * सनोति सनति वा पण्डः, “पञ्चमाड:"-(उणा
(पष्टिक)--१२०१-मीमांथी 4-1. १६८) इति डः, बाहुलकात सत्वाभावः, शण्टोऽपि ।
पष्टिक्य-1-९६६-सी योग यशतव पण्ड-पु-१०.६-२४२. द्र० अट्टहासिन्शब्दः।
पष्टिका पष्टिरावेण पच्यमाना व्रीयस्तेषां * ऋषिभिः शापेन पातितलिङ्गवात् षण्टः, यद्
! क्षेत्र पाष्टिक्यं, "यवयवकपष्टिका-" ||७/१९८१॥
इति यः। "ततस्तमृषयो दृष्ट्वा , भार्गवाङ्गिरसो मुने! | पष्टिहायन---१२१८-(श: १७९)-62ी. क्रोधभामोऽब्रुवन् सर्वे, रिङ्गोऽस्य पततां भुषि।' | द्र० अनेकपशब्दः ।
त२.
वामनपुराणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org