________________
श्रीकण्ठ
७२२
अभिधानव्युत्पत्तिद्र० अभिख्याशब्दः ।
श्रीधर-४-२१५-वि, नारायण * श्रयणशीला श्रीः स्त्रीलिङ्गः, "विद्यदह"
द्र० अच्युतशब्दः। ।।५।२१८३।। इति क्विपि निपात्यते ।
श्रीनन्दन--२२८-समव. श्रीकण्ठ-५-१९५-२४२.
द्र० अङ्गजशब्दः । द्र० अट्टहासिनशब्दः।
२५ श्रिया लशम्या नन्दनः श्रीनन्दनः, मक्मिण्याः * श्रीः शोभा कण्ठेऽस्येति श्रीकण्टः, तथाहि
श्रियोऽवतारत्वात् । महाभारते
श्रीपनि-५-२१४-विषy, नारायण. “इन्द्रेण तत् पुग क्षिप्तं, वन्न श्री कण्टकाषिणा।
ट्र. अच्युतदादः। दावा काटं तु नं पार्थ ! नतः श्रीकण्टता मम । * श्रियः पतिः श्रीपतिः, यौगिकत्वान् लक्ष्मीनाथ श्रीकण्ठसख-५-० (प.)-२.
इत्यादयः । श्रीकर-y-२१९-(शे. १८)-वि, नारायाण
श्रीपथ-धु-९८७ सभाग, धारीरस्तो. द्र० अच्युताब्दः ।
ट्र० असकुलाब्दः । श्रीखण्ड-न.-६४१-२५.न.
* श्रिया अलक्षितः पन्थाः श्रीपथः । द्र० गन्धमारशब्दः ।
श्रीपणी-श्री-११४३--सीवान . * श्रिया खण्डयतीति श्रीखण्डम् ।
द्र. काश्मरीशब्दः। श्रीगर्भ---२१९-(श.६८)-विष्ण, ना२।७. * श्रीयुक्तानि पर्णान्यस्या श्रीपर्णी "पाककण पर्णट्र० अच्युतशब्दः।
चालान्तान-" ॥२।४।५५॥ इति की। श्रीगर्भ--७८२-(श.-१४८)-तबा२. (श्रीपर्याय)-न.-६४६-1. द्र० असिशब्दः।
1 लवङ्ग, देवकुमम, श्रीसंज्ञ । (श्रीगुणसुन्दर)-५-३४-चीन पू
श्रीफल--११३५-नीलीनु आ3. (श्रीगुप्त)-पु-३४-नवमांशपी.
ट्र. बिल्वशब्दः।
* श्रीप्रदानि फलान्यस्येति श्रीफलः । श्रीघन-y-२३४-सुगत, मु६. ट्र० अद्वयशब्दः।
श्रीमत्-५-३५७-(शे.२३)-सीवा!. * श्रिया योगविभूत्या घनो निविडः, श्रिया घन
द्र. लक्ष्मणशब्दः । इव वर्षिता वा श्रीघनः ।
श्रीमत्-.-१३३५-(शे.१८९)-पोपट.
5. कीरशब्दः । श्रीधन-न.-४०६-(शे.१००)-१६०, गोरस. क्षीरज, दधि, गोरस, [मङ्गल्य शे. १००] । श्रीमत्कुम्भ-न.-१०४४--(शे. ११३)-सो
द्र० अजुनशब्दः । श्रीद-धु-१८०. मेरदेव. द्र० इच्छावमुद्दान्दः।
(श्रील)--३५७-१६मीवान. * श्रियं ददातीति श्रीदः।
द्र० लक्ष्मणशब्दः । श्रीधर-५-५१-ईस.नी मांग
श्रीवत्स-५-४७-श्रीशातनाय ल. नुसत. * मुक्तिश्रियं धरतीति श्रीधरः ।
श्रीवत्स-.-२१८-विY, नाराय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org