________________
प्रक्रियाकोशः
श्रवण-न.-.-५७४-न.
0 श्रद्धालु, आस्तिक । द्र० कर्णशब्दः ।
* श्रद्धाऽस्त्यस्येति श्राद्धः, "प्रज्ञाश्रद्धा"-||७। * श्रूयतेऽनेनेति श्रवणम् ।
७।३३॥ इति णः । श्रवण-घु-७५-(शि. ५)-साधु, भुनि.
श्राद्ध-.-.-८२२-पितृयज्ञ, २९ पीना ल्या द्र० अनगारशब्दः ।
पितृयज्ञ, तर्पण, पिण्डदान । श्रवण-पु-२१९-(२.१५)-वि, नाराय.
* श्रद्धा प्रयोजनमस्येति श्राद्ध' क्लीचलिङ्गः, द्र० अच्युतशब्दः ।
डादिलाद । श्रवणा-श्री-५३२.सावी.
श्राद्धकाल-पु-१४१-हिवसनी मामी भाग. द्र० भिक्षुकीशब्दः ।
- कुतप । * भूगोतीति श्रवणा, श्रमणाऽपि च । ___ * श्राद्ध पितृकर्म तस्य कालः श्राद्धकालः । श्रवमू-न.-५७३-अन.
श्राद्धदेव-धु-१८५--यमान. द्र० कर्णशब्दः ।
द्र० अकसूनुदादः । * शृगोतीति श्रवः, क्लीचलिङ्गः, “अस्"
* श्राद्रे देवः श्राद्धदेवः, पितृपतित्वात् । (उणा-९५२) इत्यस् ।
श्रान्त-:-८११-४न्द्रयो ५२ १५ भेगवना२. 'श्रवा'-स्त्री-११८-भाही २मारी.
0 शान्त, जितेन्द्रिय । द्र० जीवाशब्दः ।
* श्राम्यति स्मेति श्रान्तः । श्रविष्ठा-स्त्री--११४-धनि ४ा नक्षत्र.
श्रावण-पु-१५४-श्रावण मास. [] घनिष्टा, वसुदेवता ।
[] नभस् , श्रावणिक । * बहूनां मध्ये प्रकृष्टा श्रोतृमती, "गुणागावे
* श्रावणी पोणमास्यस्येति भावणः । ष्ठेयम" ॥७३॥९॥ इती ठप्रत्यये श्रविष्टा, भूयते । श्रावणिक-पु-१५४-श्राव भास. शुभकर्माणि श्रविष्टा, “षष्ठधिष्टादयः" (उणा-१६६) [] श्रावण, नमस् । इति टान्तो वा निपात्यते ।
* श्रावणी पौण'मास्यस्यति श्रावणिकः । श्रविष्ठाभू-पु-११७-७५ अस.
श्री-स्त्री-४०-श्री २५२नाय मावाननी माता द्र० शशब्दः ।
* श्रीरिख श्रीः । ___ * श्रविष्ठामु भवतीति श्रविष्टाभूः।
श्री श्री-२२६-बमी. श्रविष्टारमण-पु-१०५-(.१३)-यन्द्रमा.
द्र. आशब्दः । ट्र० अत्रिद्वाजशब्दः ।
* श्रयतीत्येवंशीला श्रीः, "दियुट्ट-11।२। श्राणा-स्त्री-३९७-२१॥ी,in.
1८३।। इत्यादिना क्विपि दी? निपात्यते । द्र० उष्णिकाशब्दः ।
श्री-स्त्री-३५७-सपत्ति. * श्रायते स्मेति श्राणा, "यजनान्तस्थातः” ___ट्र. ऋद्धिशब्दः । ॥४२१७१॥ इति क्तस्य नत्वम् ।
*श्रयणशीला श्रीः । ध्राद्ध-५-४९०-श्रद्धावा, मास्ति'.
थ्री-स्त्री-१५१२-शामा, अन्ति. . . भ. ९१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org