________________
शाल्मलिन्
अभिधानव्युत्पत्ति
शाल्मलिन्-:--२३०-३७पक्षी, विपणनुवादन.
द्र. अरुणावरजशन्दः ।
* कुटशाल्मलो नाम गरुडस्य राजधानीपतः, शाल्मलो भीमवत् सोऽस्यास्तीति शाल्मली। शाव-पु-३३८-धावा 13.
द्र० अर्भशब्दः ।
* यति मातरमिति शवः, “लटिखटि' --(उणा- ५०५) इति वः। शावर-न.-१०४० तiy.
द्र० उदुम्बरशब्दः । शावर-पु-११५९-सान, सावर.
द्र० गालवशब्दः।
* शवराणामयं वृक्षः शावरः । शाश्वत-1-१४५३-नित्यमेशन
द्र अनवरशन्दः ।
* शश्वद् भवं शाश्वतम्, "भतुसन्ध्यादर' ॥६॥३२८९॥ शाश्चतिकमपि। (शाश्वतिक)-.-१४५३-नित्य, हमेशन
द्र० अनश्वरशब्दः । शाप्कुल-पु-४२९-भांस पाना२.
[] पिशिताशिन् शौकल शि.३०] ।
* शाकुली मांसीपलक्षणं, तामत्तीति शाकुलः "शी'कुलः” इति भागुरिः। (शाकुलिक)-.-१४१८-२० साना समुद. शासन-५-१०-(५.) वय वाय: ०६ साथै આશબ્દ જોડતાં વધ કરનાર અર્થ થાય છે. દા.ત. પુરશાસન. शासन--1.-२७७- माजा.
द्र० अववादशब्दः ।
* शिष्यते इति शासनम् । शास्तृ--२३२-९६, सुगत.
द्र० अद्वयशब्दः ।
शास्ति विनेयानिति शास्ता “शासिशसि"(उणा-८५७) इति तुः। शास्तृ---४८८-शासन ३२ना२.
। देशक।
* शास्तीति शास्ता। शास्तृ-५-७८२-(शे.1४४)तवार,
द्र० असिशब्दः । शास्त्रविद्-'-३४५--शास्त्र ना२.
[] अन्तर्वाणि ।
* शास्त्रं वेत्ति न च तथा वक्तुं शक्नोतीति शास्त्रवित । शिक्य-.--३६४-सी.
- काच ।
* शक्नोति वादमिति शिस्यं "शिक्याम्यादय"(उगा .३६४) इति पान्नो निपात्यत । शिक्षा-२त्री-२,०-वेदना । २१ । । न्य ग.
ॐ शिश्यते वणाववको नया इति शिक्षा । यद् बाचस्पतिः---
“शिक्षा वर्णविवेचिका" । शिक्षित-धु-३४२-प्रवी, शाया.
द्र. अभिज्ञशब्दः। * शिक्षा संजाताम्यति शिक्षितः, शिक्षत इति वा । (शिखण्ड)-.-१३२० भार .
द्रः कलापशब्दः।
* शिग्वाभियते इति शिखण्ड: "क्वांचत्" ॥५।१।१७१।। इति ई पृषादरादित्वात् साधुः । शिखण्डक----५७२--अनशेरीयां, श.
0 काकपक्ष, शिखाण्डक । * शिरसि खण्डयंत, शिखिवद दुयते या शिखण्डः, पृषोदरादित्वात् , के शिखण्डकः । शिखण्डक पु-१३२०--भा२. ॥छु..
द्र० कलापशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org