________________
शालेय
प्रक्रियाकोशः
* शाङ्ग बिभर्तीति शाङ्ग भत् , यौगिकत्वात् शाङ्गी । (शाङ्गिन)-५-२१९--विY, २।५७!.
द्र. अच्युतशब्दः । शार्दूल-पु-१२८५-वाध.
द्र० चित्रकशब्दः ।
* श्रणातीति शार्दूलः, “दुकूल"--(उगा-- ४९१) इत्यूले निपात्यते । शादल-धु-१४४०-या दत्त५मांसा ડવાથી પ્રશંસા વાચક શબ્દ બને છે.
___ * यथा- पुरुषशादूलः । अत्र "अमयं ज्याप्रायः" ||३।१।१०२।। इति समासः । शावरी-स्त्री-१४३-(शे.२०)-रात्री.
द्र० इन्दुकान्ताशब्दः। 'शाला'---१११४-.
द्र० अंहिपशब्दः । शालङ्कायनजा-खी-८४८- व्यासपिनी माता.
द्र. गन्धकालिकाशब्दः ।
* शालङ्कायनाज्जाता इति शालङ्कायनजा । शालावृक-धु-१२८०-त.
द्र० अस्थिभुजशब्दः ।
* शालायां गृहे वृकः इति शालावृकः । शाला-स्त्री-९००-३२.
द्र० अगारशब्दः।
* शायत इति शाला, “शामाश्या-" उणा४६२) इति ल:, शालते चा, शलन्त्यस्यां वा । शाला-श्री-१११९-भाटीसी, भोटी .
साला, स्कन्धशाखा । * श्यन्त्येनामिति झाला, "शामाश्या-"(उणा४६२) इति लः, शालतीति वा बलादित्वात् णः, तालव्यादिस्यम्। शालाजीर-पु-१०२४-उियु, शा.
0 वर्धमान, शराव ।
* शालायां जीर्यतीति शालाजीरः, पोदरादित्वात् । शालि--११६९-४सभी यो पा.
* शलन्तीति शालयः पुंलिङ्गः, “कमिमि-" (उणा ६१८) इति णिदिः । शालि-१२०१-मीमाथी उत्पन्न यनार, शनि भगवगेरे. शालिन--७-(प.)-वार्य वाय:२७६ या श६ सावाया घा२४ वाय: शाह ने જેમકે પિનાકશાલી, शालिहोत्र पु-१२३३-(शे.१७८)-यो..
द्र० अवनशब्दः । शालीन-पु.-४३३-१२१, Avini).
0 अधृष्ट, शाग्द।
शालाप्रवेशनमह तातिशालीनः, “शालीनकौपीन-" ।।६।४।१८५।। इति निपात्यते । शालु-y-१३५४-हे.
द्र० अजिद्वशब्दः।
* श्रृणातीति शाला, "ऋतश-" (उणा-७२७) इति णिदुलत्वं च रस्य ।। शालूक-1 -११६७-यन्द्र विसी मगमग-
* शलतीति शालुक "शल्यर्णित्” (उणा--- ५९) इत्यूकः। शालूक-1.-१८७०-(शे १६६) आनी Taqy पाली. शालूर--१३५४-३ से
ट्र. अजिह्वशब्दः ।.
*शलतीति शालूरः, “महिकणि-" (उणा--४२८) इति णिदूरः। शालेय--.--९६६-२४ त२.
DJहेय ।
* शालेः क्षेत्र शालेयं "बीहिशालेरेयण" ॥७१।८।। इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org