________________
दकलावणिक
अभिधानव्युत्पत्ति
द्र० अपशब्दः ।
* द्यति तृष्णां दकम् । 'कीचक"-(उणा-३३)। इति अकेनिपात्यते । दकलावणिक-न-४१०-भी मने पाणीया સંસ્કારિત દ્રવ્ય.
* उदक-लवणाभ्यां संस्कृत दकलावणिकम् । बाहुलकादुत्तरपदवृद्धिः । दक्ष-पु-३४२-आय ४२वामा यतु२.
द्र० अभिज्ञशब्दः ।
* दक्षते दक्षः । दक्ष पु-३४२-डेशियार, निपुण
द० उष्णशब्दः ।
* दक्षते-शीघ्र करोति दक्षः । दक्षजा स्त्री-२०३-पावती.
द्र. अद्रिजाशब्दः ।
* दक्षाज्जाता दक्षजा । यौगिकत्वाद् दाक्षायणी । दक्षजापति-घु-१०४-यन्द्रमा.
द्र० अत्रिदृरजशब्दः ।
* दक्षजानां पतिः । (दक्षाध्वरध्वंसक)-५-२००-२४२, महादेव.
द्र० अट्टहासिन्शब्दः ।
* दक्षस्य हि अध्वरेः (यज्ञः) श करेण विध्वसितस्तेन यौगिकत्वाद् दक्षाऽध्वरध्व'सकः । दक्षिण-५-३७६- २, सरण चित्तवाणो.
0 सरल, उदार।
* दक्षते दक्षिणः । 'दुहवृहिदक्षिभ्य इणः' (उणा-१९४) इति इणः । दक्षिण -पु-८२६-माया ४ २ अग्नि .
* दक्षिणे स्थाप्यत्वाद दक्षिणः । दक्षिण--.-१४६६-भार 24.
अपसव्य । * दक्षते दक्षिणम् । 'द्रुहृवृहि'- (उगा--१९४) इतीणः । दक्षिणत्व-ना-६६-१२०१५ (भगवान लिनेश्वर દેવની વાણીને છઠો અતિશય.)
* दक्षिणत्वं सरलत्वम् । दक्षिणस्थ-५-७६०-सा२थि.
द्र० क्षतृशब्दः ।
* दक्षिणे तिष्ठति दक्षिणस्थः । दक्षिणा-स्त्री-१६७-६क्षिण दिशा.
0 अपाची, (अवाची) [उत्तरेत्तरा शे०३१]
* दक्षते- शीघ्र गच्छति अस्यां रविरिति दक्षिणा । 'द्रुहृवृहि'-(उणा-१९४) इतीणः । दक्षिणाचल-पु-१०२९-मस्यायस ५त.
- मलय, आषाढ, [चन्दनगिरि शे-1461
* दक्षिणश्चासावचलश्च दक्षिणाचलः । दक्षिणायन-न०-१५८-M अयनमा सूय' દક્ષિણ દિશામાં જાય તે દક્ષિણાયન કહેવાય.
* दक्षिण च तदयन च दक्षिणायनम् । दक्षिणाह--४४६-दक्षि९॥ ने योग्य.
0 दक्षिण्य, दक्षिणीय ।।
* दक्षिणामहंतीति दक्षिणाहः । दक्षिणाशारति-धु-१२३-(0०-1७)- ५२त्य ऋषि.
द्र० अगस्तिशब्दः ।
दक्षिणस्यां आशायां-दिशि रतिः यस्य सः। दक्षिणाशापति--- १८४-यम, यमा.
ट्र० अन्तकशब्दः ।
* दक्षिणस्या आशाया-दिशः पतिः दक्षिणाशापतिः । दक्षिणीय-पु-४४६- क्षियाने योय.
- दक्षिणाह', दक्षिण्य ।
* दक्षिणामहंतीति दक्षिणायः दक्षिणाकडङ्गर-' ।६।४।१८१। इति यः, ईयश्च । दक्षिणेमन्-- १२९५-शिक्षारीये भी બાજુએ ધાયલ કરેલે મૃગ.
* दक्षिणमङ्गमीम कृतव्रणमस्य दक्षिणेर्मा, व्याधैदक्षिणभागे कृतवणः । 'दक्षिणेर्मा व्याधयोगे' 1७।३।१४३॥ इत्यन्समासान्तः । दक्षिण्य-धु-४४६-६क्षित ने योय.
0 दक्षिणाई, दक्षीणीय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,