________________
॥ श्रीशङ्खेश्वरपार्श्वनाथायनमः॥
सच्चारिचूडामणि श्रीमदविजयप्रेमसूरीश्वरसदगुरुभ्यो नमः ANSLATIONASHISISNESSIR%
अभिधा न-व्युत्पत्ति-प्रक्रि या कोशः है
[ अभिधान-चिन्तामणि-कोशः सटीकः अकारादिक्रमेणवर्गीकृतः ]
द्वितीयो भागः %EREGISTRATEGOREOVERESCRIPLECTREAKISCREE [આ સંપૂર્ણ કેશમાં પહેલા અકારાદિ ક્રમે મૂળ શબ્દ, પછી લિંગ, પછી અભિધાન ચિંતામણિ નામમાળાના કાંક,પછી ગુજરાતી અર્થ, પછી સમાનાર્થક શબ્દ અને છેલ્લે વ્યુત્પત્તિ આદિ આ ક્રમ જાણુ.]
थुत्कृत-.-१५२१-
Q त . 0 निष्ठेव, ष्ठीवन, ष्ठयूत, ष्ठेवन, निष्ठयूति,
निष्ठेचन, निष्ठीवन ।
* थूकरणं थूत्कृतम् ।
दंश-.-५८४-६id.
द्र० खादनशब्दः ।
* दश्यतेऽमीभिद शाः । 'व्यञ्जनाद्घञ् ॥५॥ ३।१३२॥ दंश-५-७६६-४वय.
द्र० उरश्छदशब्दः ।
* दश्यते-वच्यते दशः । दशनमपि । दंश-पु-१२१५-3iस.
- वनमक्षिका ।
* दशति दशः। दंशन-न.-७६६-(शि. ६६)-४१५.
ट्र० उरश्छदशब्दः । दंशभीरुक-पु-१२८२-पा..
द्र० कृष्णशृङ्गशब्दः ।
* दशेभ्यो भीरुको दशभीरकः । 1 લિંગની કોલમમાં અ. હોય ત્યાં અવ્યય સમજ अ. ४२
दंशित-पु-७६६-क्य पडेरेसी.
- वमित, सज्ज, [कवचित शि. १५] ।
* दंश्यते-वच्यते स्म दंशितः । दंशी-स्त्री-१२१५-नाना स.
* दशति दशी । दंशजातीयाऽल्पिका । दंष्ट्रा-स्त्री-५८३-हाट.
- दाढा, जम्भ ।
* दश्यतेऽनया दंष्ट्रा, ‘दशेस्त्रः' ।५।२।९०॥ इति त्र: । दष्ट्रिका-स्त्री-५८३-६ढी.
- दाढिका, [द्राढिका शि. ४] ।
* दाढाप्रकृतिद ष्ट्रिका । दष्ट्रिन्--- १२८८-भू.
द्र० आखनिकशब्दः ।
दंष्ट्राऽस्ति अस्य दंष्ट्री। दक--.-१०६९-पाणी. અને ત્રિ. હોય ત્યાં ત્રણે લિંગમાં એમ સમજવું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org