________________
प्रक्रियाकोशः
* विज्ञानं प्रयोजनमस्य वैज्ञानिकः । वैड्य-यु-१०६३-वैय भलि.
0 वालवायज ।
* विदूरात् प्रभवति वयम्, विडूरग्रामे हि अदः संस्क्रियमाणं मणितया ततः प्रथम भवति, विडूरानेर्जायते वा “वैडूर्यः" ॥६।३।१५८॥ इति ये निपात्यते । वैणव-धु-८१५-तमा धारण ४२वा साय: વાંસ ને દંડ.
[ राम्भ ।
* वेणोविकारो वणवः “प्लक्षादेः" ॥६।२।। ५९|| इत्यण् । वैणव-न-१०४४-(शे.1१४)-सान.
द्र० अर्जुनशब्दः । वैविक---९२५-पासणी ना२.
वणुध्म, (वांशिक)। * वेणुवादनं शिल्यमस्य वैणविकः, लक्ष्यानुरोधात् 'ऋव-| गोविण-" ||१४१७१। इतीकण , इलोपाभावः । वणिक-पु.-९२४-वी ना२.
Dवणुध्म, (वांशिक) ।
* वीणावादनं शिल्पमस्य वैणिकः । 'वणुक'--.-१२३०-वासने पण.
तोत्र, वणुक । वैतसिक-धु-९३०-साई, माट
द्र० कौटिकशब्दः ।
* वीतसेन चरति वैतंसिकः । वैतनिक-'-३६१-या३२.
0 भूतक, भतिभुज , कर्मकर ।
* वेतनेन जीवति वैतनिकः- "वेतनादेर्जीवति" ॥६।।१५।। इतीकण ।। वैतरणी-स्त्री-१०८६-ौती नही.
नरकस्था । ___ * विगततरणौ व्यक पाताले भवा चैतरणी "भवे" ॥६।३।१२३।। इत्यण विगततरणिर्वितरणिविनोका ततः स्वाया ।
वैनतेय वैतालिक-धु-७९४-२तुति २ना२ दिन.
द्र० आर्थिकशब्दः ।
* वितालं शब्दः प्रयोजनमेषां गतालिकाः प्रातर्बोधकाः । वंदेह-५-८५८-३पारी.
द्र० आपणिकशब्दः ।
* विदेहे उपचये भवो वैदेहः । वैदेहक-धु-८९८- १२५ पु२०५ अने पानी સ્ત્રીથી ઉત્પન્ન થયેલ.
* वैश्याद् ब्राहाण्यां जातः, वैदेह इव वैदेहको वणिक्कर्मा । वैदेही स्त्री-४२१-५५२.
द्र० उपकुल्याशब्दः।
* विदेहेषु भवा वैदेही । वैदेही-श्री-७०३-सीता.
Dमैथिली, सीता, जानकी, वरणीसुता ।
* रामस्य प्रिया भार्या विदेहस्य राज्ञोउपत्यं वदेही "राष्ट्रक्षत्रिया-" ॥६।१।११४॥ इत्यत्र । वैद्य-पु.-४७२-वैद्य, आयुवेदन २.
द्र० अगदङ्कारशब्दः ।
* विद्यामधीते वद्यः । 'वद्यमातृ'-स्त्री-११४०-१२२.
द्र० आटरूपकशब्दः । वैधेय-पु-३५२-५, मा.
द्र० अमेधसूशब्दः ।
विधाया भोजनस्यापत्यमिव वैधेयः, विधेयात् स्वार्थे प्रज्ञाद्यण वा । वैध्यत-धु-१८६-यमानो प्रतिहारी.
* विध्यतोऽपत्यं वैध्यतः । वैनतेय-पु-२२१- ५ (विपनुवादन)
* विष्णोर्वाहन वैनतेयः । वैनतेय-धु-२३१-२५क्षी.
द्र० अरुणावरजशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org