________________
वेष्टन
अभिधानव्युत्पत्ति वेष्टन-न.-५७४-४ानने ५४हो, ननु पोला. विकुण्ठेरादिवराह्या अपत्यमिति वा. विकुण्ठितसिंहादिवत्रो 0 कर्णशष्कुली ।
वा, संहितासु तथा दर्शनात् । * वेष्ट्रयतेऽनेन वेष्टनं कणशष्कुली । वैकुण्ठ-५-८९-(श.७)-देवता. 'वेसवार'-५-४१७-भसातो.
वैखानस-५-८०९-वानप्रस्थ (जान्ने अाश्रम). द्र० उपस्करशब्दः ।
- वानप्रस्थ । वसर--१२५३-५५२.
* विशेषेण खनति कन्दफलमूलानि पैखानसः, । अश्वतर, वगसर ।
“फनस-" ॥ (उणा-५७३) ॥ इत्यसे निपात्यते । * अजन्त्यनन वसरः “मीज्यजि-" (उणा
वैजनन-५-५४१-प्रसव भास, गमन सो ४३९) ।। इति सरः ।
भास. वहत-स्त्री-१२६६- गर्भाधान भाटे स पासे । । सृतिमास, (सूतिमास) । જનારી ગાય.
___ * विजनने भवो वैजननः । 0 वृषोपगा ।
वैजयन्त-पु-१७८-८-८ नो भास अने वन. * विहन्ति गच्छति वृष यहत् “स श्रद्बहत्"- | * वैजयन्तीपता काऽनयोरस्ति वैजयन्तौ, विजयते (उणा-८८२) ।। इति कति निपात्यते ।
विजयन्तो जिष्णुस्तस्यमाविति वा । वै-अ.-१५४०-(शे.२०.)--५६ ५२मा १५२१
वैजयन्त-पु-२०९-(शे.3)-आति ३५, ४२ तो श६.
ना पुत्र. द्र० चशब्दः ।
द्र० अग्निभूशब्दः । वैकक्ष-न.-६५२-नानी पड़े२६॥ भासा,
(वैजयन्त)-Y-९४- अनुत्तर विमान. * यज्ञोपवीतन्यायेन तिर्यग् वक्षसि विक्षिप्त दाम वैजयन्तिक-५-७६४-निशाना, धनने पा२५ विकक्षायां भव वैकक्षम् ।
४२नार. वैकक्ष-.-६७२-स, उत्तरासग.
पताकिन् ।
* वैजयन्त्या चरति वैजयन्तिकः । [] प्रावार, उत्तरासङ्ग, बृहतिका । * विकक्षायां भव वैकक्ष तिर्यग् वक्षसि ।
वैजयन्ती-श्री-७५०-६ 3 मां नाली धान विक्षिप्त वासः ।
द्र० केतनशब्दः । वैकटिक-y-९१०-अवेरी.
* विजयते विजयन्तः "तृजि"-(उणा-२२१) ] मणिकार ।
इत्यन्तः, विजयन्तस्येयं वैजयन्ती । * विकटा मणय पण्यमस्य वैकटिकः ।
वैजयि-पु-६९२-त्री (भ441) यवती: वैकुण्ठ-'-२१५-विष.
। मघवन् । द्र० अच्युतशब्दः।
* विजयस्यापत्यं वैजयिः । * विकुण्ठायां इदमपत्यं वैकुण्ठः, यद् विष्णुपुराणे चाक्षुषे नान्तरे देवो वैकुण्ठः पुरुषोत्तमः ।
वैज्ञानिक-५-३४३-अप, होशीयार. विकुण्ठायामथो जज्ञे वैकुण्ठदै वतैः सह ॥१॥
द्र० अभिशशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org