________________
वृत्त
* वतनं वृत्तम् । वृत्त-पुं-न.- १४६७-गोण
[D] वर्तुल, निस्तल, परिमण्डल ।
* वर्तते वृत्त पुंक्लीवलिङ्गः, वाच्यलिङ्गोऽयमि
त्यन्ये ।
वृत्त-५-१४८४-८अयेलु, पसंहतु
[] वृत, वात व्यावृत्त' ।
* विवरणे वृत्यते वृत्तः ।
वृत्ताध्ययनद्धि - स्त्री- ८३८-तय-स्वाध्याययी उत्पन्न ते.
ब्रह्मवचस |
* वृत्तस्याध्ययनस्य च ऋद्धि ताध्ययनर्द्धिः । वृत्तान्त-पु- २६० - वार्ता, प्रतान्त, अमर वार्ता, प्रवृत्ति, उदन्त ।
* वृत्तस्य आचरितस्याऽन्तोऽन वृत्तान्तः ।
वृत्ति - स्त्री - २५७ - विशेष अर्थ' ने नयावनार. * वर्ततेऽर्थावगमोऽत्रेति वृत्तिः । वृत्ति-५ - ८६४ - विमना ऋभु प्रअर (वाणिन्याहि).
[ वाणिज्य, पाशुपाल्य, कर्षण | * वर्तन्ते जीवन्त्याभिरिति वृत्तयः । वृत्ति - पु - ८६५ - माछविा.
आजीव, जीवन, वार्ता, जीविका, वेतन | * वर्ततेऽनया वृत्तिः ।
वृत्र- ५ - १७४- न्द्रनो शत्रु- वृत्रासुर द्र० अदिशब्दः ।
* वर्तते वृत्रोऽहिः " ऋज्यजि--" ( उणा -- ३८८) इति क् । वृत्र-५-१४६-(शे. २०). - अंधार.
द्र० अंधकारशब्दः ।
(वृत्रद्विषु) -५ - १७५ - ६न्द्र, द्र० अच्युताग्रजशब्दः । वृथा - अ.- १५३४- निष्ण, रोगट
६७०
Jain Education International
मुधा ।
'मिथि - '
(उगा
* वृणोति वृथा ६०१ ) इति यादिः किदाप्रत्ययः यथा वृथा दुग्धो
ऽनड्वान् ।
वृद्ध-५- ३३९- स्थविर, घरडो.
द्र० जरत्शब्दः ।
* वर्धते वृद्धः, शील्यादित्वात् क्तः । वृद्धकाक-५ - १३२३- लतनो अगडो.
* वृद्धश्चासौ काकश्च वृद्धकाकः । बृद्धनाभि--- ४५८-मोटा पेटवा [] तुण्डिल, तुण्डिभ ।
* वृद्धानाभिर्यस्य वृद्धनाभिः ।
वृद्धश्रवस-५-१७२-४न्द्रि
द्र० अच्युताग्रजशब्दः ।
* वृद्ध श्रवसी अस्य वृद्धश्रवाः, वृद्धभ्यः श्रीगोतीति वा ।
-
अभिधानव्युत्पत्ति
वृद्धि - स्त्री - ४९०-अउ ओशनी वृद्धि. कुरण्ड, अण्डवर्धन | * वर्धतेऽण्डोऽस्यां वृद्धिः ।
वृद्धि - ५ - ८८१- व्यार.
कलान्तर ।
* मूलद्रयस्य वर्धनं वृद्धिः । वृद्धि - ५ - १५०२ - वृद्धि, वध. स्फाति ।
* वृद्ध वृद्धिः ।
वृद्धिजीवन- १ - ८८० - व्यानो धधी-वेपार. द्र० अर्थप्रयोगशब्दः ।
* वृद्धया जीविका वृद्धिजीवनं ।
वृद्धो-५ - १२५८-धरडी जगह
जरद्गव ।
* वृद्धश्चासावृक्षाच वृद्धोशः "जातमहद्वृद्ध" -
||७ | ३|९५ || इत्यत्त्रसमासान्तः ।
For Private & Personal Use Only
www.jainelibrary.org