________________
प्रक्रियाकोशः
वृत्त • 'कुकि वृकि आदाने' वर्क तेऽजादिकमादत्त वृ:, | वृक्षमेदिन्-धु-९१९-खाडी. वृणोतीति वा “विचिपुषि"-(उणा-२२) इति कित् कः ।
वृक्षादन । वृकधूप-धु-६४८-गणना ५५.
* वृक्षान् भिनत्ति वृक्षभेदी । द्र० कृत्रिमधूपशब्दः ।
वृक्षवाटी-त्रि-१११३-सी-यो अमात्याहिना * वृकान धूपयति वृकधूपः ।
ઘરની પાસેની વાડી, वृकोदर-धु-७०७-भीमसेन.
- पुप्पवाटी । द्र० किरिशब्दः ।
* वृक्षाणां वाटी वृक्षवाटी । * वृको भीमजठराग्निः स उदरेऽस्य वृकोदरः। ।
वृक्षादन-धु-९१८-साडी. वृकोदर-धु-२१९-(शे.७२)-वियु, e.
0 वृक्षभेदिन् । द्र० अच्युतशब्दः ।
* वृक्षोऽद्यते छिद्यतेऽनेन शस्त्रकेण वृक्षादनः । 1-६२३-९३५ ना ना ना | वृक्षाम्ल-.-४१७-244सी. भ. આકારનો માંસપિંડ.
तिन्तिडीक, चुक्र, अम्लवेतस । द्र० बुक्कशब्दः ।
* वृक्षस्याम्लं वृक्षाम्लम् । * वृज्यते वृक्का "निष्कतुरु'क'-(--उणा-२६) | वृजिन-.-१३८१-५५, हुकृत्य. इति के निपात्यते स्त्रीलिङ्गोऽयम् , यद् गौडः "स्त्रियां | द्र० अंहस्शब्दः। वृक्का बुक्कः सुरसमद्रयोः" इति वैजयन्तीकारस्तु
* वृज्यते वृजिनं "वृजितुहि"-10(उणा-२८३) "वृक्को पार्थगतौ गुलौं” इत्याह ।
इति किदिनः । वृक्ण--.-१४९०-- पशु, हाये.
वृजिन-न. १४५७-4, qig. ट्र० कृत्तशब्दः ।
द्र० अरालशब्दः । * वृश्च्य ते वृक्णम् "सूयत्यादि"-||४/२।७०॥
* वृज्यते वृजिनम् । इति क्तस्य नत्वे "क्तादेशोऽपि" ॥१६१॥ इति | वृजिन-1.-५६८-(शे. 11t) अश, पा. नत्वस्यासिद्धत्वन “संयोगस्यादो" ॥२।१८८। इति
द्र० कचशब्दः । शलोपः ।
वृत-धु-१४८४-२ आये, ५ ६ ७३. वृक्ष-पु-१११४-वृक्ष, उ.
0वृत्त, वात, 'व्यावृत्त' । द्र. अंहिपशब्दः ।
* बियते वृतः । * वृश्च्यते छिद्यते वृक्षः "ऋजिरिषि" (उणा- | वृति-त्रा-९८२-413 अट. ५६७) ॥ इति कित् सः, वृक्षते वृणोति वा ।
-बाट, प्राचीन. आवेष्टक ।
* त्रियतेऽनया वृतिः। वृक्षधृप-धु-६४८-गनो धूप.
वृति---१५२३-धेरे, वाटते. द्र० पायसशब्दः । * वृक्षस्य धूपो वृक्षयूपः ।।
0 वर।
* वरणं वृतिः । वृक्षभिद---१.१८-१९४ी, सी. । तक्षणी, वासी ।
वृत्त-न.-८४४-शुद्ध आया, सास, यात्रि * वृक्षान् भिनत्ति वृक्षभित् ।
द्र० आचारशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org